________________
*
| ६७. नियंग्गतेर्लक्षणम् 1
यतस्तिर्यक्पयो भवति प्राणिनः सा तिर्यग्गतिः ।
[ ६८. मनुष्यगतेर्लक्षणम् |
यतो मनुष्यपर्याय आत्मनो भवति सा मनुष्यगतिः ।
| ६९. देवगतेर्लक्षणम् ]
कर्मप्रकृतिः
यतो देवपर्यायो देहिनो भवति सा देवगतिः ।
[ ७०. गतेः सामान्यलक्षणम् 1
नारका विभवप्राप्ति मनहेतुर्वा गतिनामा ।
[ ७१. जातिनामकर्मणः पञ्च भेदा: ]
एकद्वित्रिचतुः पचेन्द्रियभेदाज्जातिनाम पञ्चषा ।
६७. तिर्यग्गतिका लक्षण
जिसके कारण जीवकी निर्यन पर्याय होती है, वह तिर्यग्गति है |
[६७
६८ मनुष्यगतिका लक्षण
जिसके कारण आत्माकी मनुष्यपर्याय होती है. वह मनुष्यगति है ।
६१. देवगतिका लक्षण
जिसके कारण प्राणीको देवपर्याय होती है, वह देवगति है ।
७०. गति नाम कर्मका सामान्य लक्षण
अथवा नारक आदि भवप्राप्तिके लिए गमनका कारण मति नाम कर्म है 1
७१. जाति नाम कर्मके पांच भेद
|
एकेन्द्रिय द्वीन्द्रिय त्रीन्द्रिय चतुरिन्द्रिय तथा पंचेन्द्रियके भेदसे जानि नाम कर्मके पाँच भेद है ।