SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ # जिनसहस्रनाम टीका- २३३ जगत् के पदार्थों को एक साथ जानता है- ऐसी अविनाशी परमज्योति निरंतर जयवन्त रहे। ऐसी केवलज्ञान रूपी ज्योति के धारक आपको नमस्कार हो । पापरूपी अन्धकार से रहित (वा अज्ञान रूपी अन्धकार से रहित ) परम तेज को प्राप्त है अतः पारेतमः प्राप्तधाम्ने आपके लिए नमस्कार हो । जितने भी पर (अन्य ) दर्शन या देव हैं उनसे आप सर्वोत्कृष्ट हैं, महान् हैं अतः परतरात्मन् ! आपके लिए नमस्कार हो। सर्वोत्कृष्ट स्वरूप को प्राप्त भगवन् आपको नमस्कार हो । नमः क्षीणकलंकाय क्षीणबंध नमोऽस्तु ते । नमस्ते क्षीणमोहाय क्षीणदोषाय ते नमः ॥ २४ ॥ " टीका नमः क्षीणकलंकाय - क्षीणो निर्गतः कलंकोऽपवादो यस्येति स क्षीणकलंकः । यथा गोपनाथस्य दुहितरं नारायणो जगाम संतनोः कलत्रं ईश्वरोऽगमत् देवराजो गोतमभार्यां बुभुजे तदुक्तम् - - किमकुवलयनेत्राः संति नो नाकनार्यः, त्रिदशपतिरहल्यां तापसीं यत्सिषेवे ! हृदयतृणकुटीरे दह्यमाने स्मराग्नाबुचितमनुचितं वा वेत्ति कः पंडितो वा ॥ चंद्रः किल वृहस्पतिभार्यां व्यभिचचार, तदुक्तम्विधुर्गुरोः कलत्रेण गौतमस्यामरेश्वरः । संतनोश्चापि दुश्चर्मा समस्त पुरा किल ॥ एवं सर्वेपि देवाः सकलंका: सति, सर्वज्ञवीतरागस्तु निष्कलंकः । पुनः ते क्षीणबन्ध - क्षीणः क्षयंगतो बन्धः कर्मबन्धनं यस्येति स क्षीणबन्धः । तस्यामंत्रणे हे क्षीणबन्ध, ते तुभ्यं नमोऽस्तु । पुनः नमस्ते क्षीणमोहाय ते तुभ्यं नमः कस्मै क्षीणमोहाय क्षीणः क्षयंगतो मोहोऽज्ञानं यस्मादिति क्षीणमोहः तस्मै क्षीणमोहाय । पुनः क्षीणदोषाय नमः ते तुभ्यं नमः कस्मै क्षीणदोषाय, क्षीणाः क्षयंगताः पंचविंशतिर्दोषा, यस्य स क्षीणदोषः तस्मै क्षीणदोषाय, पंचविंशतिः के दोषा:
SR No.090231
Book TitleJinsahastranamstotram
Original Sutra AuthorJinsenacharya
AuthorPramila Jain
PublisherDigambar Jain Madhyalok Shodh Sansthan
Publication Year
Total Pages272
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy