________________
३ ऐतिहासिक-नामसूची
पृष्ठ १५६
पृष्ठ १४५ १४५ १४५ १४५
उसहसेण (गणहर) गणहरदेव गाहासुत्तयार गोदम (गणहर) चुण्णिसुत्तयार जयधवलाकुसल
१५८
भट्टारक (वीरसेण) भणंत महावाचय अज्जभंखुखमण महावाचय णागहत्थिखमण विहासासुत्तयार वीरसेण तंतकार
४. ग्रन्थ-नामोल्लेख
पृ०
क
कसायपाहुड चुण्णिसुत्त
१४८ म १४७, १५८ व
महाकम्मपसडिपाहुड वग्गणा
२२-२३
लक
५. न्यायोक्ति अथेत्ययं निपातः पादपूरणेऽथवाणुवसमीकरणे इति शब्दोपादानं स्वोक्तिपरिच्छेदे द्रष्टव्यम् उपयुक्तादन्यच्छेदः इति वचनात् यथोद्देशः तथा निर्देशः इति न्यायात्
६. उपदेशभेद १५८ एत्य दुवे उवएसा अत्थित्ति के वि भणंति । तं कथं ?
महावाचयाणमज्जमखुखमणाणमुवदेसेण लोगे पूरिदे आउगसमं णामा-गोदवेदणीयाणं ठिदिसंतकम्मं ठवेदि महावाचयाणं णागहत्थिखवणाणमुवएसेण लोगे पूरिदे णामा-गोद-वेदणीयाणं द्विदिसंतकम्ममंतोमुहुत्तपमाणं होदि । होतं पि आउगादो संखेज्जगुणमेत्तं ठवेदि त्ति । णवरि एसो वक्खाणसंपदाओ चुण्णिसुत्तविरुद्धो । चुण्णिसुत्ते मुत्तकंठमेव संखेज्जगुणमाउआदो त्ति णिठ्ठित्तादो। तदो पवाइज्जतोवएसो एसो चेव पहाणभावेणावलंवेयव्वो, अण्णहा सुत्तपडिणियत्तावत्तीदो।