SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ २०६ जयधवलासहिदे कसायपाहुडे [ मूलगाथा ओर चूर्णिसूत्र तिण्डं घादिकम्माणं ट्ठिदिसंतकम्मं अंतोमुहुत्तं । णामा-गोद - वेदणीयाणं ट्ठिदिसंतकम्ममसंखेज्जाणि वस्साणि । मोहणीयस्स द्विदिसंतकम्मं णस्सदि । 'दो पढमसमयखीण कसायो जादो । ताधे चेव हिदि-अणुभाग- पदेसस्स अबंधगो । ' एवं जाव चरिमसमयाहियावलियछ्दुमत्थो ताव तिडं घादिकम्माणमुदीरगो । 'तदो दुरिमसमये णिद्दा - पयलाणमुदयसंतवोच्छेदो | "तदो णाणावरणदंसणावरण-अंतराइयाणमेगसमयेण संतोदय वोच्छेदो | एत्थु से खीणमोहद्धाए useद्धा एक्का मूलगाहा विहासियव्वा । तिस्से समुक्कित्तणा । ( १७९) खीणेसु कसायेसु य सेसाणं के व होंति वीचारा । खवणा वा अखवणा वा बंधोदयणिज्जरा वापि ॥ २३२ ॥ संपत्थु से एक्का संगहणमूलगाहा विद्दासियन्वा । तिस्से समुक्कित्तणा (१८०) (संकामणमोवट्टण - किट्टीखवणाए खीणमोहंते । खवणाय श्रणुपुवी बोद्धव्वा मोहणीयस्स ॥ २३३ ॥ | तदो अनंत केवल णाणदंसण-वीरियजुत्तो जिणो केवली सव्वहो सव्वदरिसी भवदि सनोगिजिणो त्ति भण्णइ । " असंखेज्जगुणाए सेटीए पदेसग्गं णिज्जरेमाणो बिहरदिति । "चरितमोहवखवणाति समत्ता । तदो - अनंत केवलणाण- दंसणवीरिजुदो जिणो केवल सव्वण्डो सव्वदरिसी भवदि सजोगिजिणो त्ति भण्णइ । १. पृ० ११९ । ६. पृ० १२६ ॥ ११. पृ० १४४ । [ब] खवणाहियारचूलिया १३ " अणमिच्छमिस्ससम्मं अट्ठ व सित्थवेदछक्कं च । पुंवेदं च खवेदि दु कोहादीए च संजलणे ॥ १ ॥ १४ 'अथ थीण गिद्धिकम्मं णिद्दाणिद्दा य पयलपयला य । अथ णिरय-तिरियणामा झीणा संछोहणादीसु || २ || १५ "सव्वस्स मोहणीयस्स आणुपुव्वी य संकमो होइ । लोभकसाये नियमा असंकमो होइ बोद्धव्वो ॥ ३ ॥ संहदि पुरिसवेवे इत्थवेदं णव सयं चेव । सत्तेव णोकसाये णियमा कोहि संछुहदि || ४ || २. पृ० १२० । ७. पृ० १२८ । १२. पू० १३० । ३. पृ० १२३ । ८. पृ० १२८ । १३. पृ० १३९ । ४. पृ० १२४ । ९. पृ० १३० । १४. पृ० १४० । ५. पृ० १२५ । १०. पृ० १३६ । १५. पृ० १४१ ।
SR No.090228
Book TitleKasaypahudam Part 16
Original Sutra AuthorGundharacharya
AuthorFulchandra Jain Shastri, Kailashchandra Shastri
PublisherBharatvarshiya Digambar Jain Sangh
Publication Year2000
Total Pages282
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy