________________
२०६
जयधवलासहिदे कसायपाहुडे
[ मूलगाथा ओर चूर्णिसूत्र तिण्डं घादिकम्माणं ट्ठिदिसंतकम्मं अंतोमुहुत्तं । णामा-गोद - वेदणीयाणं ट्ठिदिसंतकम्ममसंखेज्जाणि वस्साणि । मोहणीयस्स द्विदिसंतकम्मं णस्सदि ।
'दो पढमसमयखीण कसायो जादो । ताधे चेव हिदि-अणुभाग- पदेसस्स अबंधगो । ' एवं जाव चरिमसमयाहियावलियछ्दुमत्थो ताव तिडं घादिकम्माणमुदीरगो । 'तदो दुरिमसमये णिद्दा - पयलाणमुदयसंतवोच्छेदो | "तदो णाणावरणदंसणावरण-अंतराइयाणमेगसमयेण संतोदय वोच्छेदो | एत्थु से खीणमोहद्धाए useद्धा एक्का मूलगाहा विहासियव्वा । तिस्से समुक्कित्तणा ।
( १७९) खीणेसु कसायेसु य सेसाणं के व होंति वीचारा । खवणा वा अखवणा वा बंधोदयणिज्जरा वापि ॥ २३२ ॥ संपत्थु से एक्का संगहणमूलगाहा विद्दासियन्वा । तिस्से समुक्कित्तणा (१८०) (संकामणमोवट्टण - किट्टीखवणाए खीणमोहंते । खवणाय श्रणुपुवी बोद्धव्वा मोहणीयस्स ॥ २३३ ॥ |
तदो अनंत केवल णाणदंसण-वीरियजुत्तो जिणो केवली सव्वहो सव्वदरिसी भवदि सनोगिजिणो त्ति भण्णइ । " असंखेज्जगुणाए सेटीए पदेसग्गं णिज्जरेमाणो बिहरदिति । "चरितमोहवखवणाति समत्ता । तदो - अनंत केवलणाण- दंसणवीरिजुदो जिणो केवल सव्वण्डो सव्वदरिसी भवदि सजोगिजिणो त्ति भण्णइ ।
१. पृ० ११९ ।
६. पृ० १२६ ॥
११. पृ० १४४ ।
[ब] खवणाहियारचूलिया
१३
" अणमिच्छमिस्ससम्मं अट्ठ व सित्थवेदछक्कं च ।
पुंवेदं च खवेदि दु कोहादीए च संजलणे ॥ १ ॥
१४
'अथ थीण गिद्धिकम्मं णिद्दाणिद्दा य पयलपयला य । अथ णिरय-तिरियणामा झीणा संछोहणादीसु || २ ||
१५
"सव्वस्स मोहणीयस्स आणुपुव्वी य संकमो होइ । लोभकसाये नियमा असंकमो होइ बोद्धव्वो ॥ ३ ॥
संहदि पुरिसवेवे इत्थवेदं णव सयं चेव । सत्तेव णोकसाये णियमा कोहि संछुहदि || ४ ||
२. पृ० १२० ।
७. पृ० १२८ । १२. पू० १३० ।
३. पृ० १२३ ।
८. पृ० १२८ । १३. पृ० १३९ ।
४. पृ० १२४ ।
९. पृ० १३० । १४. पृ० १४० ।
५. पृ० १२५ ।
१०. पृ० १३६ ।
१५. पृ० १४१ ।