________________
परिसिद्वाणि
'एत्तो ट्ठिदिसंतकम्मे च अणुभागसंतकम्मे च तदियगाहा कायव्वा । तं जहा । (७४) संकामगपट्ठवगस्स पुव्वबद्धाणि मज्झिमट्ठिदीसु । साद-सुहणाम- गोदा तहाणुभागेसुदुक्कत्सा ।। १२७ ।।
मट्ठदीति अणुक्कस्स अजहण्णट्ठिदीसु त्ति भणिदं होदि । साद सुभणाम - गोदा तहाणुभागेसुदुक्कस्सा त्ति । ण च एदे ओबुक्कस्सा, तस्समयपाओग्ग उक्कस्सगा एदे अणुभागेण ।
(७५) अध थी गिद्धकम्मं णिद्दाणिद्दा य पयलपयला य । तह णिरय - तिरियणामा झीणा संछोहणादिसु ॥ १२८ ॥ |
* एदाणि कम्माणि पुव्वमेव झीणाणि । एदेणेव सूचिदा अट्ठ वि कसाया पुव्वमेव खविदा त्ति । (७६) संकंतहि यणियमा णामा-गोदाणि वेदणीयं च ।
वस्सेसु असंखेज्जेसु सेसगा होंति संखेज्जे ।। १२९ ।।
कम्मे पढमसमयसंकंतेसु तम्हि समये ट्ठिदिसंतकम्मपमाणं भणदि । एतो विदिया
एसा गाहा छ मूलगाहा । तं जहा ।
(७७) संकामगपट्ठवगो के बंधदि के व वेदयदि अंसे ।
संकामेदि व के के केसु असंकामगो होइ ।। १३० ।।
एदिस्से तिणि अत्था । तं जहा — के बंधदि त्ति पढमो अत्थो । के च वेदयदि त्ति विदिओ अत्थो । पच्छिमद्धे तदिओ अत्थो । पढमे अत्थे तिणि भासगाहाओ ।" विदिये जत्थे वे भासगाहाओ । तदिये अत्थे छव्भासगाहाओ । पढमस्स अत्थस्स तिन्हं भासगाहाणं समुक्कित्तणं विहासणं च एक्कदो वत्तइस्लामो । तं जहा ।
(७८) वस्ससदसहस्साइं ट्ठिदिसंखाए दु मोहणीयं तु ।
बंधदि च सदसहस्सेसु असंखेज्जेसु सेसाणि ॥ १३१ ॥ * एसा गाहा अंतरदुसमयकदे ट्ठिदिबंधपमाणं भणइ ।
(७९) भय - सोग मर दि-रदिगं हस्स- दुगुंछा णवु सगित्थीओ
असादं णीचागोदं अजसं सारीरगं णामं ॥ १३२॥
३८९
"एदाणि णियमा ण बंधइ ।
(८०) १२ सव्वावरणीयाणं जेसि ओवट्टणा दु निद्दाए । पयलायुगस्स य तहा अबंधगो बंधगी सेसे ।। १३३ ।। १३ जेसिमोवट्टणा त्ति का सण्णा । जेसि कम्माणं देसधादिफद्दयाणि अत्थि तेसि कम्माणमोवट्टणा अथिति सण्णा । एदीए सण्णाए सव्वावरणीयाणं जेसिमोवट्टणा त्ति एदस्स पदस्स विहासा । तं जहा । जेसि कम्माणं देसघादिफद्दयाणि अत्थि ताणि कम्माणि सव्वघादीणि ण बंधदि, देसघादीणि बंधदि । तं जहा । णाणावरणं चउब्विहं दंसणावरणं तिविहं अंतराइयं पंचविहं एदाणि कम्माणि देसघादीणि बंधदि । १५ एत्तिगे मूलगाहाए पढमो अत्थो समत्तो भवदि ।
(८१) णिद्दा य णीचगोदं पयला णियमा अगि त्ति णामं च ।
छच्चेव णोकसाया अंसेसु अवेदगो होदि ॥ १३४॥ "एदाणि कम्माणि सम्बत्य नियमा ण वेदेदि । एस अत्थो एदिस्से गाहाए ।
१. पृ० २२५ । २. पृ० २२६ । ३. पृ० २२८ । ४. पृ० २२९ । ५. पृ० २३० । ६. पृ० २३१ । ७. पू० २३२ । ८. पृ० २३३ । ९. पृ० २३४ । १०. पृ० २३५ । ११. पृ० २३६ । १२. पृ० २३७ । १३, २३९ । १४. पृ० २४० । १५. ०२४१ । १६.. पु० २४३ |