________________
३३६
जयधवलासहिदे कसायपाहुडे विसेसाहियं वा संखेज्जगुणं वा। 'तं जहा-दोणं जीवाणमेक्को कसाए उवसामेयूण खीणदसणमोहणीयो जादो। एक्को कसाए अणुवसामेयूण खीणदसणमोहणीओ जादो। जो अणुवसामेयूण खीणदसणमोहणीओ जादो तस्स हिदिसंतकम्म संखेज्जगुणं। जो पुव्वं दंसणमोहणीयं खवेदूण पच्छा कसाए उवसामेदि वा, जो दसणमोहणीयमक्खवेयूण कसाए उवसामेइ तेसिं दोण्हं पि जीवाणं कसाएसु उत्रसंतेसु तुल्लकाले समधिच्छिदे तुल्लं द्विदिसंतकम्मं । 3 जो पुव्वं कसाए उवसामेयूण पच्छा दंसणमोहणीयं खवेइ, अण्णो पुत्वं दसणमोहणीयं खवेयूण पच्छा कसाए उवसामेइ एदेसि दोण्हं पि खीणदंसणमोहणीयाणं खवणकरणेसु उवसमणकरणेसु च णिट्ठिदेसु तुल्ले काले विदिक्कते जेण पच्छा दसणमोहणीयं खविदं तस्स द्विदिसंतकम्मं थोवं । जेण पुव्वं दसणमोहणीयं खवेयूण पच्छा कसाया उवसामिदा तस्स हिदिसंतकम्मं संखेज्जगुणं । __ ४अपुठवकरणस्स पढमसमये जहण्णगेण कम्मेण उवविदस्स हिदिखंडयं पलिदोवमस्स संखेज्जदिभागो। उक्कसेण उवट्ठिदस्स सागरोवमपुतं । पहिदिबंधादो जाओ ओसरिदाओ द्विदीओ ताओ पलिदोवमस्स संखेजदिभागो। अप्पसत्थाणं कम्माणमणुभागखंडयपमाणमणुभागफद्दयाणमणंता भागा आगाइदा । 'गुणसेढी उदयावलिबाहिरा। विदियसमए तं चेव ट्ठिदिखंडयं तं चेव अणुभागखंडयं सो चेव हिदिबंधो। गुणसेढी अण्णा । एवमंतोमुहुत्तं जा अणुभागखंडयं पुण्णं । एवमणुभागखंडयसहस्सेसु पुण्णेसु अण्णं हिदिखंडयं द्विदिबंधमणुभागखंडयं च पट्टवेइ । 'पढम हिदिखंडयं बहुअं। विदियं ट्ठिदिखंडयं विसेसहीणं । तदियं ट्ठिदिखंडयं विसेसहीणं । एवं पढमादो हिदिखंडयादो अंतो अपुत्वकरणद्धाए संसेजगुणहीणं पि अस्थि । एदेण कमेण हिदिखंडयसहस्सेहिं बहुएहिं गदेहिं अपुव्वकरणद्धाए चरिमसमयं पत्तो। तस्स अणुभागखंडयउक्कीरणकालो हिदिखंडयउक्कीरणकालो ट्ठिदिबंधकालो च समगं समत्तो। ११चरिमसमयअपुल्वकरणे हिदिसंतकम्म थोवं । पढमसमयअपुवकरणे हिदिसंतकम्म संखेजगुणं । हिदिबंघो वि पढमसमयअपुव्वकरणे बहुगो। चरिमसमयअपुव्व करणे संखेजगुणहीणो। ____ पढमसमय-अणियट्टिकरणपविट्ठस्स अपुन्वं हिदिखंडयमपुव्वमणुभागखंडयमपुत्वो हिदिबंधो तहा चेव गुणसेढी । १२अणियट्टिकरणस्स पढमसमए दंसणमोहणीयमप्पसत्थमुवसामणाए अणुवसंतं । सेसाणि कम्माणि उवसंताणि च अणुवसंताणि च । ___ "अणियट्टिकरणस्स पढमसमए दसणमोहणीयस्स विदिसंतकम्मं सागरोवमसदसहस्सपुधत्तमंतोकोडीए । सेसाणं कम्माणं हिदिसंतकम्मं कोडिसदसहस्सपुधत्तमंतोकोडाकोडीए । तदो हिदिखंडयसहस्सेहिं अणियट्टिअद्धाए संखेजेसु भागेसु गदेसु असण्णिहिदिबंधेण दंसणमोहणीयस्स हिदिसंतकम्म समगं । "तदो हिदिखंडयपुधत्तेण चउरिंदियबंधेण हिदिसंतकम्म समगं । तदो हिदिखंडयपुधत्तेण तीइंदियबंधेण हिदिसंतकम्मं समगं । तदो हिदिखंडयपुधत्तेण बीइंदियबंधेण हिदिसंतकम्म समगं । तदो हिदिखंडयपुधत्तेण एइंदियबंधेण हिदिसंतकम्म समगं । तदो द्विदिखंडयपधशेण पलिदोवमट्रिदिगं जादं दंसणमोहणीयढिदिसंतकर जाव पलिदोवमढिदिसंतकम्मं ताव पलिदोवमस्स संखेज्जदिभागो हिदिखंडयं । पलिदोवमे ओलुत्ते तदो पलिदोवमस्स संखेज्जा भागा आगाइदा। "तदो सेसस्स संखेज्जा भागा आगा
(१) पृ. २६ । (२) पृ. २७ । (३) पृ. २९ । (४) पृ. ३१ । (५) पृ. ३२ । (६) पृ. ३३ । (७) पृ. ३४ । (८) पृ. ३५ । (९) पृ. ३६ । (१०) पृ. ३७ । (११) पृ. ३८ । (१२) पृ. ४० । (१३) पृ. ४१ । (१४) पृ. ४२ । (१५) पृ. ४३ । (१६) पृ. ४४ ।