________________
५४६
जयधवलासहिदेकसायपाहुडे एयजीवेण अंतरं । मिच्छत्तस्स भुजगारसंकामयंतरं केत्रचिरं कालादो होदि ? जहण्णेण एयसमओ वा दुसमओ वा, एवं णिरंतरं जाव तिसमयूणावलिया । १अधवा जहण्णेण अंतोमुहुत्तं । २उक्कस्सेण उवड्डपोग्गलपरिय। एवमप्पदरावट्ठिदसंकामयंतरं। ३अवत्तव्यसंकामयंतरं केवचिरं कालादो होदि ? जहण्णेणंतोमुहुत्त । उक्कस्सेण उबड्डपोग्गलपरियट्ट । सम्मतस्स भुजगारसंकामयंतरं केवचिरं कालादो होदि १ जहण्णेण पलिदोवमस्सासंखेज्जदिभागो। ४उक्कस्सेण उबड्डपोग्गलपरियट्ट। अप्पदरावत्तव्यसंकामयंतरं केवचिरं कालादो होदि ? जहण्णेण अंतोमुहुत्तं । ५उक्कस्सेण उबड्डपोग्गलपरियट्ट । सम्मामिच्छत्तस्स भुजगार-अप्पयरसंकामयंतरं केवचिरं कालादोहोदि ? ६जहण्णेण एयसमओ। उक्कस्सेण उवड्डपोग्गलपरियट्ट । अत्तव्यसंकामयंतरं केवचिरं कालादो होदि ? जहण्णेण अंतोमुहुत्तं । उकस्सेण उवड्डपोग्गलपरियट्ट । अणंताणुबंधीणं भुजगार-अप्पयरसंकामयंतरं केवचिरं कालादो होदि १ जहण्णेण एयसमओ । उकस्सेण वेछावहिसागरोवमाणि सादिरेयाणि। अबढिदसंकामयंतरं केवचिर कालादो होदि जहण्णेणेयसमओ । ६उकस्सेण अणंतकालमसंखेजा पोग्गलपरियट्टा । अवत्तव्यसंकामयंतरं केवचिरं कालादो होदि ? जहण्णेण अंतोमुहुत्तं । उकस्सेण उबड्डपोग्गलपरियट्ट। १°वारसकसाय-पुरिसवेद-भयदुगुछाणं भुजगारप्पयरसंकामयंतरं केवचिरं कालादो होदि १ जहण्णेण एयसमओ । उकस्सेण पलिदोवमस्स असंखेजदिभागो । अहिदसंकामयंतरं केाचिरं कालादो होदि ? जहण्णेण एयसमओं ।११उक्कस्सेण अणंतकालमसंखेजा पोग्गलपरियट्टा। णरि पुरिसवेदस्स उबड्डपोग्गलपरियट्ट । सम्वेसिमवत्तसंकामयंतरं केवचिरं कालादो होदि ? जहण्णेण अंतोमुहुत्तं । उक्कस्सेण उबड्डषोग्गलपरियÉ । १२इत्थिवेदस्स भुजगारसंकामयंतरं केवचिरं कालादो होदि?जहण्णेण एयसमओ। उकस्सेण वेछावद्विसागरोवमाणि संखेज्जवस्सब्भहियाणि। अप्पयरसंकामयंतरं केत्रचिरं कालादो होदि १ जहण्णेणेयसमओ। उकस्सेण अंतोमुहुत्त । अवत्तव्यसंकामयंतरं केवचिरं कालादो होदि ? १३जहण्णेण अंतोमुहुत्तं । उकस्सेण उबड्डपोग्गलपरियट्ट । वुसयवेदभुजगारसंकामयंतरं केवचिरकालादो होदि ? जहणणेण एयसमओ । उकस्सेण वेछावहिसागरोवमाणि तिण्णि पलिदोवमाणि सादिरेयाणि । अप्प. यरसंकामयंतरं केविचरकालादो होदि ? जहण्णेण एयसमओ। उकस्सेण अंतोमहत्त। अवत्तव्यसंकामयंतरं केवचितरं कालादो होदि ११४जहण्णेण अंतोमुहुत्त । उकस्सेण उबड्डपोग्गलपरियट्ट । हस्स-रइ-अरइ-सोगाणं भुजगार-अप्पयरसंकामयंतरं केवचिरं कालादो होदि ?
(१) पृ. ३२६ । (२) पृ० ३३० । (३) पृ० ३३१ । (४) पृ० ३३२ । (५) पृ० ३३३ । (६) पृ० ३३४ । (७) पृ० ३३५ । (८) पृ० ३३६ (६) पृ० ३३७ । (१०) पृ० ३३८ । (११) पृ० ३३६ । (१२) पृ० ३४० । (१३) पृ० ३४१ । (१४ ) पृ० ३४२ ।
HTHHHHHHHHHI