________________
परिसिहाि
बारसह एकारसह दसहं अट्टहं सत्ताहं पंचहं चउन्हें तिन्हं दोन्हं पि कालो जह एयसमओ, उकस्सेण अंतोमुहुत्त । १ एकवीसाए संकामओ केवचिरं कालादो होइ ? जहण्णेणेयसमओ । उकस्सेण तेत्तीस सागरोवमाणि सादिरेयाणि । चोद्दसण्हं णवण्हं छण्हं पि कालो जहणेणेयसमओ । ३ उकस्सेण दो आवलियाओ समयृणाओ । अथवा उकस्से अंतोमुहुत्त ओयरमाणस्स लग्भइ । एकिस्से संकोमओ केाचिरं कालादो होइ ? जहण्णुक्कस्सेण अंतोमुहुत्त ।
५१७
४ तो एयजीवेण अंतरं । सत्तावीस छन्त्रीस तेवीस - इगिवीससं का मगंत रं केवचिरं कालादो होदि ९ जहण्ोण एयसमओ, उक्करसेण उवडपोग्गलपरियदृ । वीस कामयतरं केवचिरं कालादो होइ ? जहण्ोण. अतो मुहु', उकस्सेण वेछावसिागरोवमाणि सादिरेयाणि । ६वावीस-वीस चोदस- तेरस एकारस-दसअ- सत्त-पंच चदु- दोण्णिसंकामयतरं केवचिरं कालादो होदि ? जहण्रोण अतो मुहुत, उकस्सेण उपोग्गलपरियडौं । एकिस्से संकामयस्स णत्थि अंतरं । सेसाणं संकामयाणमंतरं केवचिरं कालादो होइ ? जहण्णेण अतोमुहुत्तं, उक्कस्सेण तेत्तीसं सागरोवमाणि सादिरेयाणि ।
*
I
णाणाजीवेहि भंगविचओ । जेसिं पयडीओ अत्थि तेसु पयदं । सव्त्रजीवा सत्तावीसा छत्रीसा पणुवीसाए तेत्रीसाए एकवीसाए एदेसु पंचसु संकमट्ठाणेसु नियमा कामगा | सेसेसु अट्ठारससु संकमट्ठाणेसु भजियन्त्रा ।
१० णाणाजीवेहि कालो । पंचण्डं द्वाणाणं संक्रामया सव्वद्धा । १९ सेसाणं द्वाणानं कामया जहण एगसमओ, उक्कस्सेण अतोमुहुत्तं । णवरि एकिस्से संक्रामया जहण्णुकस्से तो मुहुतं ।
१२णाणाजीवेहि अंतरं । वावीसाए तेरसहं बारसहं एकारसहं दसण्हं चदुण्हं for दोमेकिस्से देसि णवण्हं ठाणाणमंतरं केवचिरं कालादो होदि १ जहोण एयसमओ, उकस्सेण छम्मासा | १३ सेसाणं णवहं संक्रमणाणमंतरं केवचिरं कालादो ? जण एयसमओ, उकस्सेण संखेजाणि वस्त्राणि । १४ जेसिमविरहिदकालो तेसिं णत्थि अंतरं ।
सण्यासोत्थि ।
( १ ) पृ० १६१ । ( २ ) पृ० १६२ । (३) पृ० १६३ । ( ४ ) पृ० १६४ | ( १६ ) पृ० १६८ । (५) पृ० २०२ । (६) पृ० २०३ । ( ७ ) पृ० २०६ । (८) पृ० २१० । ( ६ ) पृ० २११ । (१०) पृ० २१६ | ( ११ ) पृ० २१७ | ( १२ ) पृ० २१८ | (१३) पृ० २२० । (१४) पृ० २२१ ॥