________________
परिसिट्ठाणि
५१५
०सु० - एवमेदाणि पंचट्ठाणाणि मोत्तूण सेसाणि तेवीस संकमट्ठाणाणि । १ एत्थ पडिणिसो कायव्वो । अट्ठावीसं केण कारणेण ण संकमइ ? दंसण-मोहणीयचरितमोहणीयाणि एक्केकम्मि ण संकर्मति । तदो चरित्तमोहणीयस्स जाओ पयडीओ बझंति तत्थ पणुत्रीसं वि संक्रमति । दंसणमोहणीयस्स उक्कस्सेण दो पयडीओ संकमंति । २ एदेण कारणेण अट्ठावीसाए णत्थि संकमो । सत्तावीसाए काओ पयडीओ ? पणुवीसं चरित्तमोहणीयोओ दोणि दंसणमोहणीयाओ । छब्बीसाए ३ सम्मत्ते उच्चेन्लिदे । अहवा पढमसमयसम्मत्ते उप्पादे । ४पणुवीसाए सम्मत्त - सम्मोमिच्छत्तेहि विणा सेसाओ । चवीसाए किं कारणं णत्थि ? ५ अनंताणुबंधिणो सव्वे अवणिजंति । एदेण कारण araare त्थि । तेवीसाए अनंतारणुबंधीसु अवगदेसु । वावीसाए मिच्छत्ते खविदे सम्मामिच्छत्ते सेसे । ६ अहवा चउवीस दिसंतकम्मियस्स आणुपुत्रीसंक मे कदे जाव सवेदो अणुसंतो | एकवीस ए खीणदंसणमोहणीयस्स अक्खवग-अणुवसामगस्स । चवीसदिसंतकम्मियस्स वा उ सयवेदे उवसंते इत्थिवेदे अणुवसंते। वीसाए एगवीस दि संतकम्मियस्स आणुपुत्रीसंकमे कदे जाव णवुंसयवेदो अणुवसंतो । चउवीसदिसंतकम्मियरस वा आणुपुत्रीसंकमे कदे इत्थिवेदे उवसंते छसु कम्मेसु अणुवसंतेसु ।
I
गुणी एकवीस दिसंतकम्मियस्स णवुंसयवेदे उवसंते इत्थिवेदे अणुवसंते । अट्ठारहमेकवीस दिकम् मंसियस्स इत्थवेदे उवसंते जाव छण्णोकसाया अणुवसंता । १० सत्ता
सहं के कारण णत्थि संकमो ? खत्रगो एकावीसादो एकपहारेण अट्ठ कसाए अवदि । तदो अटुकसाएस अवणिदेसु तेरसहं संकमो होइ । ११ उवसामगस्स वि एकावीसदिकमंसियस छसु कम्मेसु उवसंतेसु बारसहं संकमो भवदि । चउवीसदिकम्मंसियस्स छसु कम्मेसु उवसंतेसु चोद्दसहं संकमो भवदि । एदेण कारण सत्तारसहं वा सोलसण्हं वा पण्णारसहं वा संकमो णत्थि । १२ चोदसण्हं चवीस दिकम्मंसियस छसु कम्मेसु उवसामिदेसु पुरिसवेदे अणुवसंते । १३ तेरसहं चवीस दिकम् मंसियस्स पुरिसवेदे उवसंते कसाएस अणुवसंतेसु । खत्रगस्स वा अट्ठकसा सुखविदेसु जोव अणाणुपुत्रीसंकमो । १४ बारसहं खागस्स आणपुच्चीसंकमो आदतो जाव णकुंसयवेदो अक्खीणो । एक्कावी सदिकम्मंसियस्स वा छसु कम्मेसु उवसंतेसु पुरिसवे असंते । १५ एकारसहं खरगस्स उ सयवेदे खविदे इत्थवेदे अक्खोणे ।
( १ ) पृ० ६१ । ( २ ) पृ० ६२ । ( ३ ) पृ० ६३ । ( ४ ) पृ० ६४ । (५) पृ० ६५ । (६) पृ० ६६ । ( ७ ) पृ० ६७। (८) पृ० ६६। (६) पृ० १०० । (१०) पृ० १०१ । ( ११ ) पृ० १०२ । ( १२ ) पृ० १०३ ( १३ ) पृ० १०४ | ( १४ ) पृ० १०५ । ( 1 ) पृ० १०६ ।