________________
परिसिट्ठाणि
५११ ऐयजीवेण कालो । मिच्छत्तस्स संकामओ केवचिरं कालादो होदि ? जहण्णेण अंतोमुहु । उकस्सेण छावद्विसोगरोवमाणि सादिरेयाणि। २सम्मत्तस्स संकामो केवचिरं कोलादो होदि १ जहण्णण अंतोमुहुत्तं । उकस्सेण पलिदोवमस्स असंखेजदिभागो। सम्मामिच्छत्तस्स संकामओ केवचिरं कालादो होदि १ जहण्णेण अंतोमुहुत्तं । ३उक्कस्सेण वेछावहिसागरोवमाणि सादिरेयाणि । सेसाणं पि पणुवीसंपयडीणं संकामयस्स तिण्णि भंगा। तत्थ जो सो सादिओ सपञ्जवसिदो जहण्णेण अंतोमुहुत्तं । उकस्सेण उबड्डपोग्गलपरियट्ट ।
एयजीवेण अंतरं। मिच्छत्त-सम्मत-सम्मामिच्छत्ताणं संकामयंतरं केवचिरं कालादो होदि ? जहण्णेण अंतोमुहुँत्त। ६उकस्सेण उवहपोग्गलपरियट्ट। णवरि सम्मामिच्छत्तस्स संकामयंतरं जहण्णेण एयसमओ। अणताणुबंधीणं संकामयंतरं केवचिरं कालादो होदि ? जहण्णेण अंतोमुहुन् । उकस्सेण वेछावहिसागरोवमाणि सादिरेयाणि । सेसाणमेकवीसाए पयडीणं संकामयंतरं केवचिरं कालादो होदि ? जहण्णेण एयसमओ । उकस्सेण अंतोमुहुतं ।।
___णाणाजीवेहि भंगविचओ ।जेसि पयडीणं संतकम्ममत्थि तेसु पयदं । १० मिच्छत्तसम्मत्ताणं सव्यजीवा णियमा संकामया च असंकामया च । सम्मामिच्छत्त-सोलसकसायणवणोकसायाणं च तिण्णि भंगा कायव्वा ।
११णाणाजीवेहि कालो। सबकम्माणं संकामया केवचिरं कालादो होति ? १२सम्बद्धा । १३णाणाजीवेहि अंतरं । सव्वकम्मसंकामयाणं णत्थि अंतरं ।।
१४सण्णियासो । मिच्छत्तस्स संकामओ सम्मामिच्छत्तस्स सिया संकामओ सिया असंकोमओ। १५सम्मत्तस्स असंकामओ। अणंताणुबंधीणं सिया कम्मंसिओ सिया अकम्मंसिओ । जदि कम्मंसिओ सिया संकामओ सिया असंकामओ । सेसाणमेवधीसाए कम्माणं सिया संकामओ सिया असंकामओ । १६एवं सण्णियासो कायव्यो ।
. १७अप्पावहुअं । सव्वत्थोवा सम्मत्तस्स संकामया। १८मिच्छत्तस्स संकामया असंखेजगुणा । सम्मामिच्छत्तस्स संकामया विसेसाहिया । अणंताणुबंधीणं संकामया अणंतगुणा । अट्ठकसायाणं संकामया विसेसाहिया। लोहसेजलणस्स संकामया विसेसाहिया। १६णव॒सयवेदस्स संकामया विसेसाहिया । इस्थिवेदस्स संकामया विसेसाहिया ।
(१) पृ० ३५ । (२) पृ० ३७ । ( ३ ) पृ० ३८ । (४ : पृ० ३६ । (५) पृ० ४६ । (६) पृ० ४७ । (७ )[पृ० ४८ । (८) पृ० ४६ । ( ६ ) पृ० ५२ । (१०) पृ० ५३ । ( ११) पृ० ५६ । (१२) पृ. ६० । (१३) पृ० ६२ । (१४) पृ० ६३ । (१५) पृ० ६४ । (१६) पृ० ६५ । (१७) पृ०७३ । (१८) पृ० ७४ । (१६) पृ० ७५ ।