SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ इक्षु मित्र किल तिल चल बिल इल विल निल જ્ઞ ਸ਼ਿਲ शिल उचि लिख कुट पुर कुच व्यच गुज गुड लिप छुर त्रुट छुट त्रुट स्फुट मुट लुट जुड़ कट लुट तड कुड घुट तुट थुड स्थुब + ६४ इच्छायाम् स्पर्धायाम् शैल्यको इनयोः स्नेहने विलसने संचरणे स्वप्न क्षेपयोः भेदने गहने भावकरण उच्छे अक्षरविन्यासे कौटिल्ये संश्लेष संकोचने व्याजीकरणे शब्दे रक्षणे क्षेपणे छेदने विकसने आक्षेपप्रमर्दनः कलह कर्मणि बंधे म संश्लेपणे घसने बाल्ये च प्रतिभाते लोडने संखरे रुफर स्कुर लड ब्रुड मृड तृड स्फल ताल गू कुछ जैनेन्द्रधुपाठः } स्फुरणे उत्सर्गे क़ूख़ू गुरीहू शृङ् जुड् विजीझे लजीको } शब्दे उद्यमने संघ रमौ उप्लव निमज्जने चलने ਸਾਂ ਡਬੋ ਚ रुचित्र भिदिनों छिदिनो॑ रिवियों निचित्र स्तवने विधूनने पुरीषोत्सर्गे गतिस्थैर्ययोः क्षुर्दिर्भो थुजि एते मतः 1 बीडे लखुजीको जौड़ संगे वृत् व्यायामे राभस्ये प्रती ङितः इति १४६ तुदाद्रयः शकिरणाः धवः प्रीतिसेवनयोः भवचलनयोः भावर रो विदारणे द्वैधीकरणे विरचने पृथग्भावे संप्रेक्षणे योगे | ļ हृदि वृदि ञिइन्धी विदो विदो कृती शिप्लू पिप्लु उमंत्रो भुजो तृह हिसि सन्दी श्रंजू तंबू कविजी वृजी पृची तनुज पशुञ क्ष क्षिणुञ् ऋज् दी सिटेचनयोः हिंसानादरयोः नृणुश्रू घृणुञ् एते मितः दो } हिँसने क्लेदने हैन्ये विचारे भये वर्जने संपर्क एते मतः इति २५ रुथादयः श्नम् विकरमाः धयः बनुहू मनुङ् ङितः ने विशेषणे संचूर्णने श्रामने रक्षाशनयोः ५०१ गतिव्यक्तिम्रक्षणेषु संकोचने विस्तारे दाने हिसायाम् गतो अदने दी ञितः याचने बोधने ङितः इति तनादय उबिकरणाः धवः
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy