SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ असु यसु | शमु | दमु । । दम दाहे . | दूझे. विस क्षये - कैस - | धो हो | मीको - - मसी - - उच - - - जैनेन्द्रधुपाठः ४९ क्षेपणे । अनै प्रायने प्रयत्ने उपशमने | श्रनो रुघौङ् कामे मोक्षणे | तमु कांक्षायाम् । युजीङ समाधी स्तंभ | अमु क्लेशने | सृजोड् विसर्ग | भ्रम चलने | लिशौङ् अल्पे च | क्षम । उधूलो प्राणिप्रसवे | क्ल म ग्लाने परिताप विभाग | मदी | दीडो म श्लेषणे उत्समें वयोहानी अनादरे हिंसायाम् खंडने तनूकरणे । रीडो आवरणे परिमाणे | लीको श्लेषगो बिलोहने | नीचे वृणोत्व समवाये अंतकर्माण पाने अधःपतने पते मतः गती | शनी प्रादुर्भाव वृक्ष घरगे कारौ । माने तनूकरणे दीपी । दीनौ एते दितः पिपासायाम् पूरीङ्ग तितिक्षायाम् नाग्याने तूरी द्विय | थूरीष । हिंसावयोहान्यो । रजो रागे को धे जूरी । पौत्र आक्रोश गुप व्याकुले च एते जितः गूग गतिहिसयोः । ' इति १२८ दिवादयः श्यविकरणा: विमोहने भूरीङ हिंसास्तंभयोः धवः चूरीङ् दाहे तपै ऐश्वये का । धुम् भभिपये गाय तुझ् वरग बंधने तुम संचलने क्लिशै उपतापे निशाने हिंसने चाशे शब्द प्रक्षेपणे पादोङ गती चयने आदमावे स्नृत्र सत्तायाम् आच्छादने मिमिदा स्नेह खिदौ प्रिदिवदा मोक्षे च युधौङ् संपदारे परणे वर्धने | बुधौ कंपने अभिकांक्षायाम | रनौत शाने एते भितः । मृषौ जितष हष । शचिरी हिंसागतित्वरणयोः । णही रोपे पूतिभावे बंधने धूरीः । रूप EFFFFFFETFFERE लुम लिन् मित्र णम चिञ् क्लिदू | विदौङ् कृष हिंसायाम् राधु
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy