________________
४६०
जैनेन्द्र-व्याकरणम्
समाप्तः
सत.
___ब्रिगुः
संख्या बम् [१।३।८६] बहुव्रीहिः । यः [१।३।४४]
संख्या [१।११३३
फर्मधारयः | बहुः [१।२।१५५] बहुवचनम् | युष्मद् [११२।१५२] मध्यमपुरुषः
सः [११।२] बोध्यम् [१।४।५५] सम्बोधनम् ।
सत् [२२२।१०५]
सम्प्रदानम् सम्प्रदान | रः [१२.३४०
[शश१९१] भः [१।२।१०७ भम् | सः [१।२।१००]
गुरु । स्वनाम [१११/३५] सर्वनाम मा [१।२।१५८ नृतीया
मुः [१।२।९७] भु [१।१।२७] बुवा [१।२।१५८) प्रथमा स्फः [१११३] संयोगः वाक् [२।१६] उपपदम्
स्वम् [१।१।२] सवर्णम् विभक्ती [१।२।१५७] विभक्तिः | स्वरितः [१११३१४] स्वरितः मम् [१।२।१५०] परस्मैपदम् मुः [१।२।९२] नदी
अव्ययीभावः मृत् [२।१।५] प्रातिपदिकम् पम् [१।३।१६] तत्पुरुषः । हृत् [३।१।६१] तस्तिम्