SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्र सूत्राणामकारादिक्रमः पुरुषाण, ३/४६ | पौत्रादि वृद्धम् ३॥११७८० | प्रयच्छति गहर्षम् ॥६।१५३ पुरुषात् प्रमाणे वा २: | प्यस्तिवाक्से क्वः ५॥१॥३१ प्रयोजनम् ४११०२ पुरुष वा ४३।२१२ | | प्यायः पो ४/३१२३ प्रवा श२१७८ पुरोऽग्रतोऽग्रेषु सुः ।।२३ | ये ४।४।३८ प्रवाहणस्य दं दस्य ५१२३३३ पुरोडाशाहम् ॥३/४५ | प्ये धिपूर्वान् ४|४|५६ प्रशंसायां रूपः ४।१।१२५ पुरोऽस्तं मिः श।१३७ प्येच ४१३१३४ प्रशंसेऽहैं शरा११ पुवः स्त्री २।२।१६३ | प्रः ४/४/८७ ५/२।१६३ प्रशंसोक्त्या ११३१६२ पुवादुत् प्रशस्यस्य श्रः ४|११११९ पुस्करादेशे १५.६ | प्रकारे थार प्रश्ने चान्तर्युगे ।२।९७ पुष्यसिद्ध्यो भे २१६६ | प्रकारोक्तौ जातीयः ४।१।१२८ प्रसहनेऽधेः शरा२८ पूगाभ्योऽग्रामणीपूर्व त् ४ारा१ | प्रकृत्याऽचि दिपाः ४।३।१०३ । प्रसितोत्सुकाभ्यां भा च १४२ पूङ ५/११९६ प्रकृष्टे टा ३४११०१ ' पत्यो या ५.३६६ पूयजोः शानः ।२।१०६ | प्रकृयगहें मन्यकर्मण्य- १४२७ प्रस्थपुरवहान्तात् ।।१०० पूजाकुत्सयोय॑त्यवः ॥११८४ | अचये दा २।४३ प्रस्यैप पूारा१०३ पूजिते ५३६६ प्रजने वातेः ४|४७ प्रहरणम् ३१३१७६ पूतकतोरै च ३।१।३६ | प्रजने सुः २।३१५८ प्रहरणमिति क्रीडायां णः ||YE पूर्णाद् वा ४।२।१४६ प्रजामेधादस ४२११२४ प्रहासे मन्यवाचि युष्म-शश१५४ पूर्वकालै कसर्वजस्तू पुराण ११३१४४ : प्रज्ञादः ४२१४४ । प्रारणपश्छः पूर्व त्रासिद्धम् २७ | प्रशाश्रद्धा वृत्तिभ्यो ए४।१।२८ | प्राक्तैर्वाऽसमः २।१८१ पूर्वपदारखावमः ५/४/८७ | प्रतिकण्ठललामार्थात् ३।३१६१ । प्राक्सितादापि ५/४|४३ पूर्वम् ११३६७ प्रतिजनादेः खम् ॥३२०३ प्रागदोरण शरा६८ पूर्वश्च ४/३१६ प्रतिझाने समः शरा४८ प्राग धोस्ते शरा१४६ पूर्वोत् ४१॥२०॥ प्रतिपदमेति ठश्च ३।३।१६३ | प्राग्याइए ३।३।१२६ पूर्वादवो नव ११४२ | प्रतियले कृतः श६० । प्राग्वतष्ठा ३१४/६१ पूर्वान्यान्येतरेतरापरावरो ४।१।८७ | प्रतियोगे कायास्तसिः ४२१४६ प्राचां कटादेः शरा११५ पूर्वापरप्रथमचरम ३१५३ प्रतिश्रवणे प्राचां ग्रामाणाम् ५१६ पूर्वावरसदृशकलाहनिपुण १।३.२८ , प्रतः ४/३।१०. प्राचां नगरे ५शिरह पूर्वावराधराणां पुरव- ४।१।१०३ | प्रतेरस ईपः ४|१८५ प्राचामियोऽतौल्बलिभ्यः१।४।१३२ पूर्वाहणापराहणाऽऽमिल-३१३१५ | प्रत्यन्ववात्सामलोम्नः ४।२/७१ प्राणितालादेः ३३।१०५ पूर्व कर्तरि रा२४ प्रत्यभिवादेऽद्रस्यसूयकेाशह१ | प्राणितूर्यसेनानानां वन्द१४१७८ पूर्वोऽमि ४३३९४ प्रत्यभ्यतिक्षिपः ।।७७ | प्राणिन्युप ३४८६ पृथग्दिनानानाभिवी १४१४१ प्रत्याश्रयः शश५५ ! प्राण्यङ्गरथखलयवमापन-३।४/५ पृथ्वादेर्वेमन् ३।४।११२ प्रथने वावशब्दे ३१ प्राण्यङ्गादातो वाऽलः ४११।२४ पृषोदरादीनि यथोप द- ४।३२१४ ' प्रथमचरमतयाल्पा,कति-१।१५४१ ' प्राण्योषधिवृक्षेभ्योडक्यशश१०३ ४/३१६६ प्रपूर्वस्य स्त्यः ४३१८ प्रात् ४३१५८ पैलादेः १४|१३१ । प्रभवति ३।३१५७ प्रातनिःशरेचप्लक्षाम्र. ५/४/८E पोटायुवतिस्तोकशा६० | प्रमाणासयोः २।४।३६ | प्रांदारम्भ श२१८ पोरदुखोऽपिपिरपि- २१८५ | प्रमाणे द्वयसपन. ३४१५८ | मादिः ११२।१२६ पेपमि
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy