________________
जैनेन्द्र सूत्राणामकारादिक्रमः पुरुषाण, ३/४६ | पौत्रादि वृद्धम् ३॥११७८० | प्रयच्छति गहर्षम् ॥६।१५३ पुरुषात् प्रमाणे वा २: | प्यस्तिवाक्से क्वः ५॥१॥३१ प्रयोजनम् ४११०२ पुरुष वा ४३।२१२ | | प्यायः पो
४/३१२३ प्रवा
श२१७८ पुरोऽग्रतोऽग्रेषु सुः ।।२३ | ये
४।४।३८ प्रवाहणस्य दं दस्य ५१२३३३ पुरोडाशाहम् ॥३/४५ | प्ये धिपूर्वान् ४|४|५६ प्रशंसायां रूपः ४।१।१२५ पुरोऽस्तं मिः श।१३७ प्येच
४१३१३४ प्रशंसेऽहैं
शरा११ पुवः स्त्री २।२।१६३ | प्रः ४/४/८७ ५/२।१६३ प्रशंसोक्त्या
११३१६२ पुवादुत्
प्रशस्यस्य श्रः ४|११११९ पुस्करादेशे १५.६ | प्रकारे
थार प्रश्ने चान्तर्युगे ।२।९७ पुष्यसिद्ध्यो भे २१६६ | प्रकारोक्तौ जातीयः ४।१।१२८ प्रसहनेऽधेः शरा२८ पूगाभ्योऽग्रामणीपूर्व त् ४ारा१ | प्रकृत्याऽचि दिपाः ४।३।१०३ । प्रसितोत्सुकाभ्यां भा च १४२ पूङ ५/११९६ प्रकृष्टे टा ३४११०१ ' पत्यो या
५.३६६ पूयजोः शानः ।२।१०६ | प्रकृयगहें मन्यकर्मण्य- १४२७ प्रस्थपुरवहान्तात् ।।१०० पूजाकुत्सयोय॑त्यवः ॥११८४ | अचये दा
२।४३ प्रस्यैप
पूारा१०३ पूजिते
५३६६ प्रजने वातेः ४|४७ प्रहरणम्
३१३१७६ पूतकतोरै च ३।१।३६ | प्रजने सुः २।३१५८ प्रहरणमिति क्रीडायां णः ||YE पूर्णाद् वा ४।२।१४६ प्रजामेधादस ४२११२४ प्रहासे मन्यवाचि युष्म-शश१५४ पूर्वकालै कसर्वजस्तू पुराण ११३१४४ : प्रज्ञादः
४२१४४ । प्रारणपश्छः पूर्व त्रासिद्धम्
२७ | प्रशाश्रद्धा वृत्तिभ्यो ए४।१।२८ | प्राक्तैर्वाऽसमः २।१८१ पूर्वपदारखावमः ५/४/८७ | प्रतिकण्ठललामार्थात् ३।३१६१ । प्राक्सितादापि ५/४|४३ पूर्वम्
११३६७ प्रतिजनादेः खम् ॥३२०३ प्रागदोरण शरा६८ पूर्वश्च
४/३१६ प्रतिझाने समः शरा४८ प्राग धोस्ते शरा१४६ पूर्वोत्
४१॥२०॥ प्रतिपदमेति ठश्च ३।३।१६३ | प्राग्याइए ३।३।१२६ पूर्वादवो नव ११४२ | प्रतियले कृतः श६० । प्राग्वतष्ठा
३१४/६१ पूर्वान्यान्येतरेतरापरावरो ४।१।८७ | प्रतियोगे कायास्तसिः ४२१४६ प्राचां कटादेः शरा११५ पूर्वापरप्रथमचरम ३१५३ प्रतिश्रवणे
प्राचां ग्रामाणाम् ५१६ पूर्वावरसदृशकलाहनिपुण १।३.२८ , प्रतः
४/३।१०. प्राचां नगरे
५शिरह पूर्वावराधराणां पुरव- ४।१।१०३ | प्रतेरस ईपः ४|१८५ प्राचामियोऽतौल्बलिभ्यः१।४।१३२ पूर्वाहणापराहणाऽऽमिल-३१३१५ | प्रत्यन्ववात्सामलोम्नः ४।२/७१ प्राणितालादेः ३३।१०५ पूर्व कर्तरि
रा२४ प्रत्यभिवादेऽद्रस्यसूयकेाशह१ | प्राणितूर्यसेनानानां वन्द१४१७८ पूर्वोऽमि ४३३९४ प्रत्यभ्यतिक्षिपः ।।७७ | प्राणिन्युप ३४८६ पृथग्दिनानानाभिवी १४१४१ प्रत्याश्रयः शश५५ ! प्राण्यङ्गरथखलयवमापन-३।४/५ पृथ्वादेर्वेमन् ३।४।११२ प्रथने वावशब्दे ३१ प्राण्यङ्गादातो वाऽलः ४११।२४ पृषोदरादीनि यथोप द- ४।३२१४ ' प्रथमचरमतयाल्पा,कति-१।१५४१ ' प्राण्योषधिवृक्षेभ्योडक्यशश१०३ ४/३१६६ प्रपूर्वस्य स्त्यः ४३१८ प्रात्
४३१५८ पैलादेः १४|१३१ । प्रभवति
३।३१५७ प्रातनिःशरेचप्लक्षाम्र. ५/४/८E पोटायुवतिस्तोकशा६० | प्रमाणासयोः २।४।३६ | प्रांदारम्भ
श२१८ पोरदुखोऽपिपिरपि- २१८५ | प्रमाणे द्वयसपन. ३४१५८ | मादिः
११२।१२६
पेपमि