SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ सरिविरचितः] श्रीमन्त्राधिराजकल्पः । एतस्य लाञ्छनतनुच्छविदेहमान नामानुवादजननीजनकाभिधानैः ।। स्तोष्ये जिनानहमिमान् वलये स्थितांश्च ____षष्ठेऽधुनेह परितो हितहेतवेऽपि ॥ ६८ ॥ श्रोनाभिभूपमरुदेविभवो वृषाको गाङ्गेयगौरशरपञ्चधनुःप्रमाणः । संसारसागरवितारतरी विनेता __स्वामी शिवं दिशतु मे स युगादिनाथः ॥ ६९ ॥ भष्टापदद्यतिधरो द्विरदेन्द्रचिन्हः पञ्चाशतीशतचतुष्टयचापतुङ्गः । दद्यान्मतानि विजयाजितशत्रुपुत्रो ऽयोध्याजनिर्जिनपतिस्त्वजितो द्वितीयः ॥ ७० ॥ गाङ्गेयभः शत चतुष्टयचापदेहः श्रावस्तिपःकृतजनिस्तुरगाङ्किताङ्गः । सेनाजितारितनयो विनयान्नतोऽयं श्रीसम्भवः प्रभवताच्छिवतातये वः ॥ ७१॥ सिद्धार्थसंवरसुतः कपिपोतचिन्हो ऽयोव्याजनिर्मथितमन्मथसङ्कथस्तु । हेमद्यतिः खशरवन्हिधनुःशरीर मानोऽभिनन्दनजिनो भविनः पुनातु ॥७२॥
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy