________________
सरिविरचितः] श्रीमन्त्राधिराजकल्पः ।
एतस्य लाञ्छनतनुच्छविदेहमान
नामानुवादजननीजनकाभिधानैः ।। स्तोष्ये जिनानहमिमान् वलये स्थितांश्च ____षष्ठेऽधुनेह परितो हितहेतवेऽपि ॥ ६८ ॥ श्रोनाभिभूपमरुदेविभवो वृषाको
गाङ्गेयगौरशरपञ्चधनुःप्रमाणः । संसारसागरवितारतरी विनेता
__स्वामी शिवं दिशतु मे स युगादिनाथः ॥ ६९ ॥ भष्टापदद्यतिधरो द्विरदेन्द्रचिन्हः
पञ्चाशतीशतचतुष्टयचापतुङ्गः । दद्यान्मतानि विजयाजितशत्रुपुत्रो
ऽयोध्याजनिर्जिनपतिस्त्वजितो द्वितीयः ॥ ७० ॥ गाङ्गेयभः शत चतुष्टयचापदेहः
श्रावस्तिपःकृतजनिस्तुरगाङ्किताङ्गः । सेनाजितारितनयो विनयान्नतोऽयं
श्रीसम्भवः प्रभवताच्छिवतातये वः ॥ ७१॥ सिद्धार्थसंवरसुतः कपिपोतचिन्हो
ऽयोव्याजनिर्मथितमन्मथसङ्कथस्तु । हेमद्यतिः खशरवन्हिधनुःशरीर
मानोऽभिनन्दनजिनो भविनः पुनातु ॥७२॥