________________
सूरिविरचितः ] श्रीमन्त्राधिराजकल्पः । २४७ श्यामो गजेन्द्रवदनोऽहिफणाढ्यमूर्धा
स्यात् कूर्मगः सुखकरः किल पार्धयक्षः । सन्मातुलिङ्गभुजगावपपसव्यगौ च
बभूरगावितरतः सततं दधानः ॥ ४७ ॥ श्रीवर्द्धमानजिनपादमराललीलः
___ श्यामो गजेन्द्रगमनो द्विभुजः पुनातु । मातङ्गयक्ष इह मङ्गलसिद्धिकारी
सद्बीजपूरनकुलौ भविनं दधानः ॥ १८ ॥ गामासुतक्रमकुशेशयमात्मचित्ते धत्ते हि योऽनवरतं नवरङ्गभक्तिः । पक्षावली किल विलीनविपक्षलक्षस्यामुष्य शान्तिमियमोकसि सन्तनोतु१९
इति यक्षाः। यानाननायुधकराङ्गरुचिप्रभेदःः
सङ्कीर्तयाम्यहमतः स्थितिमादधानाः । यक्षाङ्गनाश्च वलये जिन२४सङ्ख्यकोष्ठे
__ यन्त्रस्य चास्य किल पञ्चमके सुकेश्यः ॥ ५० ॥ तास्थितिः कनककान्तितनुस्तु पाश
चक्रेषुपुञ्जवरदक्षिणपाणिरेषा । चक्राङ्कशाशनिधनुर्युतवामहस्ता
चक्रेश्वरी सुखकरी भविनां सदा स्यात् ।। ५१ ॥ क्षीरार्णवोमिचयनिर्मलदेहकान्ति
लोहासनाऽहिवरपाशयुताग्यपाणिः ।