SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ श्रीजेनस्तोत्र सन्दोहे [ श्रीसागरचन्द्र तोयानिलविषादीनां ग्रहराजाजिरक्षसाम् । अरातिमारिदस्यूनां श्वापदानां भयं हरेत् ॥ ४६ ॥ श्री पार्श्वनाथवक्षोजयुग्मे कुन्दसमद्युती । रुद्रार्यमस्वरौ चिन्त्यावाद्यस्याधिपतिर्जया ॥ ४७ ॥ शिवा शान्तिकरी तुष्टि पुष्टिस्वस्तिकरी हि सा । विजयान्यस्य वर्णस्य ते चामरपरे उभे ॥ ४८ ॥ त्रै कालमक्षरमूर्ध्नि कोणे रेखोपरि स्थितम् । हिमेन्दुकृन्दसङ्काशं पार्श्वनाथस्य चिन्तयेत् ॥ ४९ ॥ जातरूपसमाकारा यन्त्ररेखासु कारयेत् । मन्त्रयन्त्रात्मकं पार्श्वमित्थं योगी विचिन्तयेत् ॥ ५० ॥ st वामकांस शिखरस्य तु मध्यगो ह्रीं ह्रामङ्गदौ द्र इति कूर्परमध्यदेशे । यः कूर्पराप्रवसतिस्तु कलाचिकास्थो मेरो विहितः स्फुटपार्श्वनाथः ॥ ५१ ॥ गे दक्षिणानघविशालकलाचिकान्तः २३८ यः कूर्परान्तरगतोऽवनदग्रगष्ठः । स्वा बाहुरक्षकमयः शुभहांसकाग्रा स्तन्मध्य उमिति कृतप्रकृतिः श्रियेऽस्तु ॥ ५२ ॥ नादाग्रबिन्दुतलचन्द्रकलाशिरस्क - ब्रह्मस्वरूपममलं जिन पार्श्वनाथम् । रम्भादलाभवपुषं हि निजे ललाटे ध्यायन्ति ते त्रिजगतीं प्रविलोकयन्ति ।। ५३ ।
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy