SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ सूरिविरचित:] श्रीमन्त्राधिराजकल्पः । २३५ भाले नीले दक्षिणें से च रक्तं वामस्कन्धे पञ्चवर्ण तु हस्ते । सिन्दूराभं वामकुक्षौ तु धूम्र मेघश्यामं वामकट्यामरिघ्नम् ॥१६॥ દ भूयो वामे जानुनीहापि धूम्र" वामे पादे पीतवर्णं वदन्ति । नाभौ° विश्वस्वामिनः.... पञ्चवर्णा धूम्रं वर्णलिङ्गं ' ' भणन्ति ॥१७॥ १३/१४ ૧૫ .१२ वामे पादे जानुकयोः सुवर्णवर्णान् कुक्षौ दक्षिणे कृष्णवर्णम् । याम्ये हस्ते नीलवर्णं'' तमाहुः श्वेतौ प्राहुः सूरनोम् १७ ( ) हृथिस्थौ ॥१८ मुक्तावस्थं मस्तके श्वेतमेव वर्णानेवं प्राहुरष्टादशापि । .१८ यन्त्रस्यान्तः षड् बहिः षट् षडेव कोणार्द्धेऽयं स्यात् क्रमः सर्वदैव ॥१९॥ भाले नीलं दक्षिणऽसे च रक्तं नाभौ वर्णं पञ्चवर्णं वदन्ति । विज्ञा वक्षस्यक्ष श्वेतवर्णे शेषान् रक्तान् योगिनः केचिदाहुः ॥२०॥ इत्यक्षरविवक्षा । अथ मन्त्राधिराजस्य क (म) ठस्यैवोपदेशतः । प्रकटस्य तु बीजानां निष्पत्यतिशयौ ब्रुवे ॥ २१ ॥ निष्पन्नः प्रथमो वर्णस्त्वर्हतामशरीरिणाम् । आचार्याणामुपाध्यायमुनीनां प्रथमाक्षरैः ॥ २२ ॥ मोक्षौख्यप्रदो भाले पार्श्वनाथस्य नीलरुक् । सकलो नादबिन्दुभ्यामुपेतस्तेजसां चयः ॥ २३ ॥ स एव दक्षिणे स्कन्धे रक्तवर्णस्तु चिन्तितः । जगद्वश्यमवश्यं हि प्रदत्ते योगिनां पुनः || २४ ॥
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy