________________
सूरिविरचितः] श्रीमन्त्राधिराजकल्पः ।
२३३
स्वीयातिनीलमहसा सहसामरद्रि
वृक्षस्थलीभिरवनी किल नीलयन्तम् । पार्श्वस्थपार्श्वकमठासुरसेवितांत्रिं
स्पष्टाष्टकर्मपटलद्रुदवानलाहम् ॥ ६ ॥ शान्तं शिवं सुखकरं परमस्वरूपं
व्यक्तेतर ....महं सकलं गतारिम् ।। व्यक्तं शिवं शिववधूपरिरम्भयुक्तं
सिद्धं बुधं निरवधि परमव्ययं च ॥७॥ नीरञ्जनं निरुपधिं विगतस्पृहं च
निर्बाधमाधिरहितं सहितं कलाभिः । धातारमीशममलं विकलं ह्यनन्तं
पारं गतं गतमयं...शरण्यम् ॥८॥ निर्मोहमन्त्यममलं विरुजं विमानं - त्रैलोक्यलोकमहितं विगुणं गुणाढ्यम् । सूक्ष्मं निराश्रयमनुत्तरमुत्तमं च
। क्षीणाष्टकर्मपटलं परमं पवित्रम् ॥९॥ पार्श्वस्थितोरगपतिं प्रथितप्रभाव
___ पद्मावतीपरिगतं वलयवृतं च । मायाक्षरत्रिवलयं जिनयक्ष.... .. योषियुतं ग्रहगणैः सह लोकपालैः ॥ १० ॥