________________
सूरिप्रणीतम् ]
श्रीपार्श्वजिनस्तवनम् ।
सदा सम्यग् निर्नाशितनिजयशः स्तावकमलः
चलन्मायुर्दुष्टज्वरकमललायामयहरः ॥ २२ ॥
यदाहं त्वत्सेवां च कमलभिकर्मीकृतमुख
स्तदास्यां
सत्पुण्यात्
चरित्र स्वीकारे कमलपमलोऽसीन्द्रियदमे
चरित्रस्वीकारे कमलसि यथा नैव भवसि ॥ २३ ॥
कमलसि वधत्याजनकृते ।
७
शरप्रासप्राञ्चत्कमलमुखशस्त्राङ्कितकरे
गृहस्थत्वे स्वामी कमलकरणो नैव चरणे ।
मदक्रोधव्यापत्कमलभर निर्नाशनचणः
प्रणम्यःश्रेयःश्रीयुवतिकमलस्त्वं तनुमताम् ॥ २४ ॥
यथा वर्णज्येष्ठः कमलनलमर्चत्यनुदिनं
१४
१५
सुरज्येष्ठं स्पष्टं कमलनिशमाशंसति यथा ।
१०
२२३
टिप्पनम् ।
१ मण्डः - शोकः । २ मण्डलं- कुष्ठः । ३ अभिलषितवान्, आत्मनेपदमनित्यमिति । ४ कम आचष्टे । ५ कमठ: - कच्छपः स इवआचरसि कमठसि । ६ कमठं - मुनिभाजनं वहसि इति कमठसि । ७ कमर - धनुः । ८ कमर - कोमलशरीरम् यस्य । ९ कमरः - चौरः । १० कमलः–कान्तः । ११ ब्राह्मणः । १२ कं - अग्नि होत्री । १३ अग्निम् | १४ ब्रह्माणम् । - ब्रह्मार्चकः ।
महत इति कमडू - अग्नि
१५
कं - ब्रह्माणं महति -