________________
१९२ श्रीजैनस्तोत्रसन्दोहे [श्रीआल्हादइत्थं निर्भरभक्तियुक्तमनसा भट्टारकग्रामणी
श्रेणीशेखरहीरहीरविजयश्रीसूरिशिष्याणुना । वामाकुक्षिसरोमरालमगसीपार्श्वप्रभुः सन्ततं
कल्याणोदयमातनोतु विजयी देवाधिदेवः स्तुतः ॥
[५२ ] श्रीआल्हादमन्त्रिप्रणीतं श्रीपार्श्वनाथस्तोत्रम्।
श्रीपार्श्वनाथ ! भवतो भवतोयराशिकुम्भोद्भवस्य चरितं किमु वर्णयामि !! यः शङ्करप्रभृतयो भृतयोगमुद्रादोधूयिताः कुविषमुवि तजिगीषोः।।१।। जाने जिनेश ! नाह वक्तुमलं प्रसिद्धा
सिद्धान्तवागपि तवागणितं प्रभावम् । भक्तिप्रसक्तहृदयस्त दपि स्तवीमि
त्वां भूतलेशसुकृतादिह भूतलेषः (शः) ॥ २ ॥ पापोदयादिह दयाविभवं भवन्तं
ये स्तोतुमेव भविनो भुवि नोत्सहन्ते । दारिद्रयदारुणविषाधिजुषां तु तेषां ।
___ जाने जगन्ति भुजगन्ति जिनाधिनाथः ॥ ३ ॥ ध्यातः क्षणं दुरितराशिविनाशकर्ता
श्रीपार्श्वनाथ ! हतमोह ! तमोऽपहर्ता । दुःकर्ममार्गपथिकोभवतोऽपि जन्तोः
सन्तोषपूर्णनभवानभवाय कस्य ॥ ४ ॥