SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ सूरिन्द्रब्धम् ] श्री अन्तरीक्षपार्श्व स्तवनम् । प्रस्फूर्जत्फणमण्डलीचलमणिश्रेणीसमाविर्भव चञ्चच्चन्द्रमरीचिसञ्चयपरित्रस्यत्तमोमण्डलः । उन्मीलन्नवनीलनीरजदलश्यामाभिरामद्युतिः श्रेयः श्रेणिमनुत्तरां प्रथय नः श्रीपार्श्व ! विश्वप्रभो ! ॥९॥ लब्ध: कामघटः स्फुटं सुरगवी गेहाङ्कणेऽद्यागता चिन्तनमथोऽचिरात् करतले प्राप्तं चिरत्नैः शुभैः । प्राज्यं राज्यम्पार्जितं त्रिजगतां निःशेषसौख्यावहं यत्तेऽजायत दर्शनं जिनपते ! काले करालेऽप्यहो ॥ १० ॥ मनोवचःकायविजम्मणैर्भृशं शुभेतरैः पापमुपार्जि यन्मया । तन्मे त्वदीयाननपद्मवीक्षणात् क्षयं क्षणाद् गच्छतु न थ ! सम्प्रति ॥ ११ अपारसंसारमवाम्बुगशौ दुरुत्तरे बंभ्रमता मयाऽद्य । श्रीपार्श्व वस्त्वं लेभे लसत्पोतसमः स्वपुण्यैः ॥१२॥ पचेलिमैः प्राचिकपुण्यपूरैः समुज्जृम्भे सकलैर्ममाद्य | यज्जन्मजातैरपि नैव दृष्टो जिनाधुना दृग्विषयीबभूव ॥ १३ ॥ नेत्रे पवित्रे विशदा च वाणी करौ कृतार्थो शुचि मानसं च । यैवक्षितो नाथ ! गुणैः स्तुतश्च सम्पूजितश्चाऽऽरुचि चिन्तितश्च ।। १४ कर्माणि दारुणभवार्णवदुःखदानि क्षीणानि मेsय सुकृतानि तथाऽऽविरासन् । अद्यापि मे जिनपते ! शुभभाग्ययोगो जागर्त्ति यत्तव बभूव पदप्रणामः || १५ || इत्थं लिललनाभाले ललामोपमः १८९. श्रीमत्पार्श्व ! जिनास्तसर्ववृजिनश्चन्द्रोपमानाननः ।
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy