SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ . श्रीजनस्ता १७४ श्रीजैनस्तोत्रसन्दोहे [ भीजिनप्रमनिजगिराऽमृतयूषमुधाकरं गुणविनिर्जितपूर्णसुधाकरम् । जिनमजातरसं महिलासु तं प्रगिदधे प्रयतस्त्रिशलासुतम् ॥ २१ ॥ भुवनसुन्दरमरिवरस्तुताः सकलकेवलिनो बलिनो गुणैः । मुवि भवन्तु विभास्वरसम्पदे स्फुटमहोदयिनो दयिनो मुदे ॥२५॥ - इति विविधयमकमय चतुर्विंशतिजिनस्तवनम् । श्रीभुवनमुन्दरसूरिपादैः कृतम् ॥ [ ४२ । मन्त्राक्षरगर्भित श्रीपार्श्वजिनस्तोत्रम् । , ही श्री [ अहे ] धरणारगेन्द्रमहितः श्रीसप्तभोगोल्लस__न्माणिक्यावलिकान्तिसञ्चयदिनध्वान्तप्रपश्चप्रभुः । श्रीवामोदरचारुपङ्कजवनीमार्तण्डबिम्बायते विघ्नश्रेणिविमन्थनो विजयते श्रीपार्श्वनाथो जिनः ॥१॥ ॐ कारः हीकारः श्रीकारैर्वर्णमन्त्रसङ्घातैः । हृत्पुण्डरीकपीठे स्मरत श्रीपार्श्वतीर्थंकरम् ॥ २ ॥ घ्यायन्तिस्फटिकश्वेतमभिप्रेतं परं पदम् । होकारश्रीवशीकारचतुरं पार्श्वतीर्थपम् ॥ ३ ॥ लभते सकलामृद्धि बुद्धिं सिदि सपुत्रताम् । प्राज्यं राज्य कलत्रं च सम्यक् तत्त्वं मुनिश्चलम् ॥ ४ ॥
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy