SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ श्रीजैनस्तोत्रसन्दोहे [ श्रीजयकीर्ति सुखजूरलुंदे भरी भूरि भाणां न वा माप थीणां सिंहां घी नमाण । नवी द्वाष साकर सुमुंडी मरुक्की रगइ दाढए जीभ ! रे तुं फुरकी ॥ १३४ अवचूरिः । 6 हे ' इदेववातभोगे ! ' सर्पः भोगसर्पः पिण्डः तघात !' सत् - सत्यम, ई - सम्पत्, चेति सदोधीनवसातानि । यस्मात् तत्सम्बोधनम् । त्वं नवीनः - नवस्तवः तद्वम्लो नविनः तेषां इनः - स्तुत्यानामपि स्वामीति । इदेवः - कामदेवः स एव वातभोगः तत्र भोग:स एव ई: - लक्ष्मीर्यस्य । हे असदधीनवसाधीः - बुद्धिः नवं सातं - सौख्य विद्यते सदीधीनवसातानां घातः - अन्तो वीतामो' गतरागोऽसि । अत वली आपि प्राप्तः । ततः हे इन !न विद्यते हसं वामश्च काम:-अभिलाषः न ( ,, एव हे विभो ! मया भवान् नाथ ! हे 'अहसवामकाम ! यस्येति तत्सम्बोधनम् । अह पूजायाम् अहां मां-संयमादिलक्ष्मी न आम-न प्राप्तः । अपि तु प्राप्तः । किरूपोऽहम् ? पराभवः - पराणां - वैरिणां अभवो -असत्ता यस्य सः ॥ ८ ॥ > [ सुखजूर लुन्दे भरी भूरिभाणां, नवाऽमाऽपथीणान्ति हाऽङ्घी न माणाऽम् । न वीद्राख ! साकरसुमुण्डी मरुक्की रगइ दाढए जीभ रे तुं फुरक्की | ] हे 'भूरिभ !' बहुप्रभ ! भवान् परब्रह्म आण - कथयामास । किंरूपम् ? ' सुखज्जू: ' सुखमिवाचरन्तीति सुखन्त: - विषयाः सूर्यन्ते -क्षीयन्ते यस्मिन् तत् । किंरूपो भवान् ? अलते-समर्थो भवतीत्यल् । क्व ? उन्दे ' क्लेदने, कठिनानामपि आदींकरणे । 'भरी' अतिशयवान् । हे 'नव !' न कदापि जीर्ण इति । त्वया अमा-अलक्ष्मी आन्ति- बद्धा 'अतु बन्धने' । किंरूपा अमा ? 'अपथी' सन्मार्गरहिता । तथा अणानिष्फला । तथा हे नाथ ! अहं अं - अर्हन्तं त्वां आण - आजगाम । 'अः स्यादति सिद्धे च विष्णौ ' ( ) इति वचनात् । किंरूपोऽहम् ? ' हा ' विस्मये । विस्मयं अङ्घते - गन्तुमारभते 6
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy