SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ १३२ श्रीजैनस्तोत्रसन्दोहे [ श्रीजयकीर्ति वहइ मान माया महामोह साह्या गमइ राग साचा रही लांबि बाह्या ।. न को नां हतां सारतउ देव टाली न वेरउदही नेह तउ कर्म जाली ॥ नवा मांग राजिनं काज केवा रुली नाथ ! तर वासना स्वामि ! सेवा । प्रभो ! भंजिवा मोहना नाद पूरा मया छई जितां लोभ एवारिवरा ॥६॥ अवचूरिः । [ वह इमा न माया महामोऽहसा ह्यागम इराग ! साचार ! हीलाssम्बि बाह्या । नको नाहता सार ! तु उदेवटाली न बेर उदहीनेहत उ कर्मजाली ॥ ] हे नाथ ! इमाः माया न वहे । 'हि:' यस्मात् । अहसाः सन्तस्त्वां महाम: । 'हि:' यस्माच्च । इला - भूः बाह्या, न त्वात्मन: । इति आम्बिकथिता तत्त्वज्ञैरिति । हे अग ! - निश्चल ! | ' हे साचार ! ' आचारोदेशनादिः । तुः - पुनः । हे 'अनाहत !' महोदयप्राप्तत्वात् । 'हे सार ! ।' हे 'हे बेर उदहीन ! बेरे- शरीरे उत्-प्राबल्येन अहीन ! कः त्वां अर्हन्तं न fe ? किस्वरूपः ' उदेवटाली' उदेवं शिवं टालयितुं यस्य । अतो न कर्मजाली - कर्मजालमुक्तः, यत् उत्कृष्टकस्थितौ भगवदुपलब्धिर्न । 'उ' पूयै ॥ ५ ॥ , शीलं [ न वामाङ्गजेऽराजि नं काजकेवार् ! उ लीनाऽथ त उवा सना स्वाऽऽमि सेवा । प्रभोऽञ्जि वामोहना नादपूरा मयाऽच्छ ! इंजिता लोभ एवारिवरा ॥ ] हे जिन ! त्वयि वामाङ्गजे नं - ज्ञानं न अराजि ? अपि तु अराजि । अजः - विष्णुः ईश्वरो वा क- आत्मा, वारं - अवसरम् सत्कर्मविधानायाss ' हे काजकेवार !' कः - ब्रह्मा जातावेकवचनम् काजकं तस्मिन् चष्टे इति वारयतीति क्विपि वा | हे लीन ! लयप्राप्त ! | अथ - तव सेवा आमि-प्राप्ता । किंरूपा उवा - प्रीत्या सना - नित्यं स्वा-ssत्मीया । किम्भूता ? ' अच्छे ! ' ! - हे प्रभो ! भवता वामा - प्रतिकूला ऊहना - वितर्को अभ ि। 6 नादपूरामया' नादपूरी - वाग्जालं तदेवामयो यस्याः । हे
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy