SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ १२८ जैनस्तोत्रसन्दोहे [३०] मन्त्राक्षर गर्भितः श्रीपार्श्वनाथस्तवः | [ कर्तृनाम ही अर्हमथो नमो भगवते श्रीपार्श्वनाथाय यो मध्ये पङ्कजमूर्ध्नि मूर्तिरतनुः स्फारस्फटामण्डितः । ँ ॐ ह्रीं श्री धरणेन्द्रसेवितचतुर्दिक्पार्श्वभागेऽष्टभिःपत्रस्थैः सहिताय वर्णनिवहैः पद्मावतीमुख्यकैः ॥ १ ॥ अट्टेमट्टे जिनेन्द्रकमकजनिकटे क्षुद्रसंसद्विघट्टे · क्षुद्रं द्राग् देवि ! पार्श्वक्रमकमलजुषां स्तम्भय स्तम्भयोच्चैः । स्वाहान्तेऽथ त्रिलोकीत्रिगुणपरिवृता कोंनिरुद्धे ! विदध्याः सद्यः सिद्धिं मनीषां विजयमसुमतामिष्टदा कामधेनुः ॥ २ ॥ आस्थानेषु महीभुजां स विजयी नश्यन्त्यवश्यं ततो वेलैकान्तरिकत्रिनित्यकमहाचातुर्थिकाद्या ज्वराः । नालं मुद्गलशाकिनीप्रभृतयस्त्रातुः पुरस्त्वादृशे निर्भीको भुवि बम्भ्रमीति य इमां त्वत्पादसेवां वहेत् ॥ ३॥ *स्तवेऽत्र गुप्तीकृतस्त्रिभुवनविजयपताकानाम - श्रीपार्श्वनाथमन्त्रश्चैवम्ॐ नमो भगवते श्रीपार्श्वनाथाय हीँ धरणेन्द्र पद्मावतीसहिताय अट्टेमेट्टे क्षुद्रविघट्टे क्षुद्रान् स्तम्भय स्तम्भय स्वाहा ।
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy