SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ १२६ श्रीजैनस्तोत्रसन्दोहे [ श्रीकर्तृनाम पिशाच दुर्मुद्गलवानमन्तरा महोरगा राक्षसयक्षकिन्नराः । परेऽप्यसदृष्टि सुरास्तव क्रमाश्रितान् न हन्तुं प्रभविष्णुविक्रमाः ॥ १० ॥ भयंकरा भिल्लभरैर्धनुर्धरैः सुदुर्गमा कर्कश कर्करोत्करैः । अलङ्घनीया गिरिकूटकाटिभिर्विसङ्कटा कण्टकितैस्तरुच्चयैः ॥११॥ अपीदृशी त्वत्पदपद्ममण्डिता बलातुलैर्वैरिबलरखण्डिता । सुभूरभूत् पल्लिरियं पुरीनिभा सतां हि सङ्गः शुभसम्पदां पदम् ॥ युग्मम् ॥ सदा त्वदास्यद्युतिसारसागरे सुवृत्तमुक्तोपमदन्तसन्ततौ । सन्नेत्रमीने फणभृत्फणामणिप्रभाः प्रवालाङ्कुरवद् विरेजिरे ॥ १३ ॥ प्रभा भवत्यञ्चति धोरताखिला श्रयत्यपि श्रीः कलयत्यलं कला । इयर्ति मुक्तिर्न चिरात् तमादरात् प्रयासि यस्य त्वमिह प्रसन्नताम् ॥ एवं पन्नगराजराजितपदं पद्मावतीपूजितं जीरा पल्लिपुरी पुरन्दरमहं पापच्छिदेऽस्तग्रहम् । संस्तुत्योदयधर्मभासनपरं श्रीपार्श्वतीर्थङ्करं नाथे नाथमिदं तदङ्घ्रियुगळे चेतो ममालीयताम् ॥ १५ ॥ [ २९ ] नवग्रहस्वरूपगर्भितं श्रीपार्श्वजिनस्तवनम् । अरिहं थुणामि पासं लच्छिनिवासं गुणाण आवासं । दुरियारिकयविणासं पसमियपावं नमह पासं ॥ १ ॥ सोलसविज्जादेवी पउमा विजया जया य वइरुट्टा । कलिकुंड धरण पासो पास जिर्णिदं नमसंति ॥ २ ॥
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy