________________
कर्तृकम् ] श्रीपार्श्वनाथस्तोत्रम् । ९५ स्मरेशुलक्षं न तवेश ! मानसं न सङ्गतं मानमहीभृताऽनिभम् । 'नेभं त्यजंल्लोभपयोधिरोधनं धनञ्जयं क्रोधरिपुं जयन्नुमः ॥ ६ ॥ नु मह्यमेनं जगतामधीश्वरं स्वरं ब्रुवन्तं ससितं सुधारसम् । रसं त्रिलोकाद्भुतमंगमिश्रितं श्रितं न के: कैः प्रवदन्ति कोविदाः॥७॥ विदालोकैकप्रकटनपटुः स्तम्भनपतिः ।
पतित्वादावज्रयोर्विनुत इति भावेन भगवान् । गवा भव्यश्रोत्राण्यवटकुहराणीक्षुशिरया
रयात् प्रीणन् मह्यं तरुणकरुणं रातु चरणम् ॥ ८ ॥
[१८] श्रीदेवसुन्दरमूरिप्रणीतं श्रीपार्श्वनाथस्तवनम् ।
स्फुरत्केवलज्ञानचारुप्रकाशं फगामण्डपाडम्बरोद्योतिताशम् । महाकर्मपङ्कौघनाशे दिनेशं स्तुवे स्तम्भनाधीशपाच जिनेशम् ॥ १॥ प्रभो ! सद् गुणश्रेणिलक्ष्मीनिवासं भवन्तं प्रदत्तान्तरारिप्रवासम् । जगद्वन्ध ! पादाम्बुजं कोऽस्तहासं जनः स्तोतुमीष्टे लसदेवदासम् ॥२॥ महानन्दलक्ष्मीविलासैकगेहं तथापि प्रभो ! किञ्चन त्वां स्तुवेऽहम् । महाभक्तिरागेरितो नीलदेहं जिनाज्ञोऽपि भव्यावलीपूरितेहम् ॥ ३॥ जय त्वं प्रभो ! प्राप्तसंसारतीर ! स्फुरत्पापधूलीप्रणाशे समीर ! । महामानमायावनीसारसोर ! ज्वलत्क्रोधदावानले मेघनीर ! ॥४॥