SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ ६० श्रीजैनस्तोत्र सन्दोहे [ श्रीपूर्णकलश जु ँ चंद्रपारिश्रमं द्विः सुवाहा मुणा हत्थमाणं सरं गिण्ह वाहा ।. हरे रिं घिणीं ताडिया तेण मंते जिवं तेव ! पासो किओ ने हु चित्ते ॥ १८ ॥ गडूची हरिदा य रंधूअसन्नं तहा दुद्ध मेलेवि गोली मणुन्नं । हरे पीसि दिनं वणं तक्खणेणं जिवं तेव! ते पास ! नामं खणणं ॥ १९ ॥ ततो ग्रांच हुं फट् वणेणं जणे उंजिअ साइणी तक्खणेणं । ँ ७ वृत्तिः । जुॐ चन्द्र० १८ ॐ चन्द्रपरिश्रमः चन्द्रपरिश्रमः स्वाहा । हस्तप्रमाणं शरं गृहीत्वा रिंघिणीवातं ताडयेत् दिनानि २१ यावत् नश्यति विशीर्यते वा ॥ १८ ॥ गुडूची० १९ गडूची हरिद्रा धूंसउ द्रो सममात्र या एकत्र सम्मील्य जलेन वर्तयित्वा बध्यते व्रणो याति । तथा ॐ पक्षि स्वाहा यः यः यः फट् स्वाहा । दुष्टव्रणमन्त्रः । ॐ वं क्षः स्वाहा | गडमन्त्रः । एतावप्यनुक्तो दृष्टप्रत्ययौ १९ जहाँ ह्रीं० २० ॐ ह्रीं ग्रॉ हुँ फट् स्वाहा हस्तवाहनं १०८ शाकिनी याति । वार्तिकोऽर्थः । जु ॐ चन्द्र० १८ वृत्तन विष ॐ चन्द्रपरिश्रमः चन्द्रपरिश्रमः સ્વાહા હાથ પ્રમાણુ શર્લેઇ દિન ૨૧ રાંધિણિ તાડીયઇ (ઝાડા દીજઇ) રાંધિણિવાય જાઇ ૧૮ गडूची १८ वृत्तन विषष्ठ गिसोध, बसिह, धभास, द्रोय सर्व સમમાત્રા એકત્ર મેલી પાણી સંક્રાતિ પીસી ત્રણ વિષઁ ત્રણુ મંત્ર, તથા लगाडीयष्ठ हुष्ट व्रणु लघु तथा ॐ पक्षि स्वाहा यः यः यः फट् स्वाहा ॐ वं क्षः स्वाहा गड मंत्र मे मे मंत्र अनुतां उद्या ॥१८॥ ७ जहाँ ही ततो २० वृत्तन४ विष ॐ हाँ ग्राँ हुँ फट् स्वाहा वार "ख । २° शाकिन्यो नश्यन्ति क+ख 3 हाथ मे सां १ निर्यात
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy