SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ गणिप्रणीतम् ] श्रीस्तम्भनपार्श्वजिनस्तोत्रम् | ५९ जिव ँ इटि तिटि स्वाहा मंति वार उ करकबिलाई उजिअ जाई तिम तुह पास ! नामसज्झाइ ॥ १७ ॥ अद्भुत्तर सयं निब्भंति । वृत्तिः । ु ँ न भवति । ॐ क्ली फूँ क्षीं ही स्वाहा । वार २१ तैलमभिमन्त्र्य दीयते वालको नश्यति । ॐ ह्रीँ श्रीँ म्यूँ स्वाहा । अनेन मन्त्रेणार्कपत्राणि ७ संलिख्य चुल्लके बध्यते । तथा तन्वोपरि बन्धनाद्वा उपशाम्यति । ॐ समे समे भ्रमते भ्रमते गर्दभी भ्रामके सिरा अमुकस्य महरकं बन्धामि ठः ठः स्वाहा । अनेन मन्त्रेण वार २१ उज्यते । तथा खौ कुमारिकाकर्तितधूपप्रदानपूर्वकं । सूत्रं सप्तसरदवर कं कृत्वा भणित्वा एकैका गण्ठिका देया एवं ग्रंथि ७ तद्दवर कमभिमन्त्रय तदुपरि बन्धनाद्, वा वालको याति । इदमनुक्तं दृष्टप्रत्ययमिति लिखितं ॥ १६ ॥ जिव ओ० १७ ॐ इटि तिटि स्वाहा ३ दिनं यावत् १०८ वारान् उञ्जने काखबिलाई याति ॥ १७ ॥ वार्तिकोऽर्थः । > સૂત્ર શરીર પ્રમાણુ છ ટુકડા કરી ગુલ ગાળામાંહે ધાતીને वास ४. ॐ ह्रीं श्रीं कलिकुण्डस्वामिने अप्रतिचक्रे जये विजये ! अजिते अपराजिते स्तम्भे मोहे स्वाहा कुमारी अतिय सूत्र पुरुष प्रमाणु से याहिત્યાર ૧૦૮ એજી મંત્ર જપી ખંડ ૨૧ કીજઇ પછષ્ટ ગુલમિશ્ર गोसी डीई वाविया वास हा दृष्टप्रत्ययोऽयंमन्त्रः । स्तवपाठेऽकथितोऽप्ययं वृत्त्यनुसारतोऽलेखि । जिवं ॐ इटि० १७ वृत्तनष्ट विष ॐ इटि तिटि स्वाहा से मंत्र ૩ દિન ૧૦૮ વાર ઉજિયઈ કાખંબલાઇ સમાધિ થાઇ, ॥ ૧૭ | १ याति क A
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy