________________
श्रीजेनस्तोत्रसन्दोहे
[श्रीजिनपति
ऋद्धिसिद्धिमहाबुद्धिधृतिश्रीकान्तिकीर्तिदम् । मृत्युञ्जयं शिवात्मानं जपन्नानन्दितो जनः ॥ २९ ॥ सर्वकल्याणपूर्णः स्याजरामृत्युविवर्जितः । अणिमादिमहासिद्धिं लक्षजापेन चाप्नुयात् ।। ३०॥ प्राणायाममनोमन्त्रयोगादमृतमात्मनि । त्वामात्मानं शिवं ध्यात्वा स्वामिन् ! सिद्धयन्ति जन्तवः।॥३१॥ हर्षदः कामदश्चेति रिपुघ्नः सर्वसौख्यदः । पातु वः परमानन्दलक्षणः संन्तुतो जिनः॥ ३२ ॥ तत्त्वरूपमिदं स्तोत्रं सर्वमङ्गलसिद्धिदम् । त्रिसन्ध्यं यः पठेन्नित्यं नित्यां प्राप्नोति स श्रियम् ॥ ३३ ॥
[९] श्रीजिनपतिमूरिविरचितं श्रीचिन्तामणिपार्श्वनाथस्तोत्रम् ।
जगद्गुरुं जगदेवं जगदानन्ददायकम् । जगद्वन्द्यं जगन्नाथं पार्श्वनाथं जिनं स्तुवं ॥ १॥ नरा ध्यायन्ति तत्वार्थमिह त्वां ज्ञानदीपकम् । ऊर्ध्वमिन्द्रादयः सर्वे नमन्ति मुक्तयेऽनिशम् ॥ २ ॥ पातालेऽनन्तनागाद्याः सर्वे वासुकितक्षकाः । वितन्वन्ति सदा क्रीडां सर्वज्ञ ! त्वत्प्रसादतः ॥ ३ ॥