________________
श्रीपार्श्वप्रभुस्तोत्रम् |
जा हवइ पढमगाहा सा गाहा होइ बिइयठाणम्मि
जा पढमा सा बोया एयं पत्तेयसारं च ॥ ६ ॥
सूरिप्रणीतम् ]
থক
सिरिमुणिसमुद्दसुहगुरुसीसेणं रयणकित्तिणा रइयं ।
भवियाण मंगलकरं
संथवणं पासनाहस्स ॥ ७ ॥
[6]
मन्त्राधिराजस्तोत्रम् |
श्रीपार्श्वः
ः पातु वो नित्यं जिनः परमशङ्करः । नाथः परमशक्तिश्च शरण्यः सर्वकामदः ॥ १ ॥ सर्वविघ्नहरः स्वामी सर्वसिद्धिप्रदायकः । सर्वसत्वहितो योगी श्रीकरः परमार्थदः ॥ २ ॥ देवदेवः स्वयं सिद्धश्चिदानन्दमयः शिवः । परमात्मा परब्रह्म परमः परमेश्वरः ॥ ३ ॥ जगन्नाथः सुरज्येष्ठो भूतेशः पुरुषोत्तमः । सुरेन्द्रो नित्यधर्मश्च श्रीनिवासः शुभावः ॥ ४ ॥ सर्वज्ञः सर्वदेवेशः सर्वदः सर्वगोत्तमः ।
सर्वात्मा सर्वदर्शी च सर्वव्यापी जगद्गुरुः || ५ || तत्त्वमूर्तिः परादित्यः परब्रह्मप्रकाशकः । परमेन्दुः परप्राणः परमामृतसिद्धिदः ॥ ६ ॥
४१