________________
श्रीजैनस्तोत्रसन्दोहे [श्रीभद्रबाहुनिरन्तरं पूरयेत् । बाह्य द्वादश ह हा इत्यादि वेष्टयेत् । बाह्ये अकारादिक्षकारपर्यन्तं वेष्टयेत् । मायाबीजं त्रिगुणं वेष्ट्य, तृतीयं यन्त्रम् । ३
हूंकारनामगर्भितस्य शेषं पूर्ववत् सर्व द्रष्टव्यम् ४। हं हं नामगभिंतस्य हकारं वेष्टयेत् । बाह्ये षोडश स्वरानावेष्टयेत् शेष पूर्ववत् ५ ।
___ पश्चमयन्त्रवद् झंनामगर्भितस्य बहिरष्टदलेषु ॐ पार्श्वनाथाय स्वाहा दातव्यं, शेषं पूर्ववत् यन्त्रम् ६। हं (हं?) कारनामगभितस्य बाह्ये मायया वेष्टयेत् । बहिः ॐ पार्श्वनाथाय स्वाहा वेष्ट्यं, शेषं पूर्ववत् ॥ ७ ॥
एतेषां 'सप्तयन्त्राणामपि कुङ्कमगोरोचनया भूर्जपत्रे संलिख्य कुमारी(कतिंत) सूत्रेणावेष्टय वामभुजदण्डे धारणीयं जगद्वल्लभसौभाग्ययशोलश्मीवृद्धिभूतपिशाचराक्षसज्वरप्रहदोषशाकिनीविषमविषधरप्रभृतिभयरक्षा भवति । ॐ ह्रीं श्रीं हर हर स्वाहा । अस्य क्रिया-अष्टोत्तरशतश्वेतपुष्पैदिनत्रयं श्रीपार्श्वनाथसमीपे क्रियमाणेन सर्वसम्पदादिकं भवति । ॐ गमख्वर्यु (गम्य ?) त्रिशूलमुद्रया गाँ प्री ग्रं प्रौं प्राहय २ छिंद २ भिद र विवारिम (निवारय?) २ दमलवयू (म्यं ) वां वीं + द्रौं व्रः हा हा ताडय २ घमलव! ( यू) घ्रां प्रीं धूं ध्रौं घ्रः घ्राः यूं २ हुं २ फट् हमलवयू (झल्व्य) ह्रां ह्रीं ह्रौं हः हा हा घे २ (घे २) कठोरमुद्रायां ज्वल २ वालय २ प्रज्वल २ प्रज्वालय २ ॐ नमो भगवते पार्श्वयक्षाय चण्डकोधाय सप्तफणाय हुं शं श्रृं शमलवयू (इम्व्य ) श्रां श्रीं धं श्रौं श्रः हा २ घे२ वज्रासित्रिशूलधारया हर २ इदं भूतं हन २ पच २ त्रासय २ ख • खाहि २ मन्त्रराज आज्ञापयति हुं फट् स्वाहा । पार्श्वयक्षमन्त्रः ॥ ____ अधुना भूतपिशाचप्रेतप्रभृतिरक्षामाह-अग्नेय मण्डले त्रिकोणेषु रांकारे दातव्यं ज्वालाग्रे रेफस्वस्तिकभूषितम् । तन्मध्ये रमलवयू (म्यू)संलिख्य बाह्ये ॐ रमलवयू (म्यूँ )रपरां हाः हां आं क्रों क्षीं ह्रीं क्लीं ब्लं हां -हीं पार्श्वयक्षिणी ज्वल २ प्रज्वल २ दह २ पच २ इदं भूतं निर्धाटयरधूमान्धकारिणी ज्वलनशिखे ! हूं फट(व) मात्रीदूतिकासहिते पार्श्वयक्षिणी आज्ञापयति स्वाहा।
१ एतेषामाकृतयो विलोक्यन्तामस्यैव प्रन्थस्य प्रथमे विभागे ग परिशिप्रदत्ताः । २ 'मण्डलत्रये' इति ख-पाठः ।