________________
अनुक्रमणिका
-
स्तोत्रप्रतीकः
कर्ता.
पृष्टम् १उवसग्गहरं. ( द्विजपार्श्वदेवगणिकृता टीका ) भद्रबाहुस्वामी, १ २ नमिऊण० ( भयहरस्तोत्रम् ) मानतुङ्गसूरिः (सटीकम् ) १४ ३ धीचिन्तामणिकल्पः मानतुङ्गसूरिशिष्यधर्मघोषसूरिः
चिन्तामणिसम्प्रदाय: ४ श्री चिन्तामणिकम्पसारः ५ श्रीस्तम्भन० ( स्तम्भनपार्श्व०) तरुणप्रभाचार्यः । ६ जस्स फणिंद० ( मन्त्रगर्भितं ) कमलप्रभाचार्यः ७ नमिउण. ( , ) रत्नकीर्तिसूरिः ८ श्रीपार्श्वः पातु० ( मन्त्राधिराजः ) ९ जगद्गुरुं जगदेवं (चिंतामणिपार्श्वमंत्रगर्भितम् ) जिमपतिसूरिः ४४ १० ॐ नमो देवदेवाय ( अमटेमन्त्रगर्भितम् ) मेस्तुङ्गसूरिः " जसु सासणएवि० (मन्त्रयन्त्रादिमयं स्तम्भन०) पूर्णकलशः ५०
( सटीकम् ) १२ धरणोरगेन्द्र० । सटीकं मन्त्रादिगर्भितम् ) शिवनागः ७० १३ श्रीमदेवेन्द्र० ( मन्त्रगर्भितं कलिकुण्डपार्श्व० ) . १४ ॐ नमो भगवते ( अट्टेमट्टे मन्त्रगर्भितम् ) अजितसिंहाचार्यः ९० १५ ॐनत्वा ० ( पार्श्वसप्ततीर्थी०) सङ्घविजयगणि १६ स्तुवे श्रीस्तम्भनाम्भोज० ( स्तम्भनपार्श्वजिनस्तवनम् ) . १५ स्तवीमि तं पार्श्व०
, शृङ्खलाबद्धम् १८ स्फुरत्केवल० .
., देवसुन्दरसूरिः १९ श्रीस्तम्भनं पार्श्वजिनं
,, जिनसोमसूरिः २० योगात्मना० (यमकमयं स्वोपज्ञाक्चुरियुतं च ) जयसागरः २१ श्रीमान् पार्श्व:० ( महेशानामण्डन० ) रत्नशेखरसूरिशिष्य