________________
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
४५ श्रीवीरस्तवनम् ४६ चतुर्विंशतिजिन स्तवनम् ४७ मुनिसुव्रतस्तुतिः ४८ चतुर्विंशतिजिनस्तवनम् ४९ आज्ञास्तवनम् (प्रा.)
श्रीवर्द्धमानपरिपूरित यं सततमक्षमालो निर्माय निर्मायगुणद्धिं •
५८ मंगलाष्टकम्
५९ पञ्चपरमेष्ठि महामन्त्रस्तवनम्
ऋषभदेवमनन्तमहोदयं नयगमभंगपहाणा
५० गौतमस्तवनम् ( महामन्त्रमयम् ) ॐ नमस्त्रिजगन्नेतु ५१ पद्मावतीचतुष्पदिका ५२ श्री गौतमस्तोत्रम् ५३ श्रीपार्श्वजिनस्तोत्रम् ५४ श्रीवीरजिनस्तोत्रम् ५५ श्रीशारदास्तोत्रम् ५६ श्रीशारदाष्टकम् ५७ श्रीवर्धमानविद्या
वाग्देवते ! भक्तिमता ॐ नमस्त्रि जगद्वन्दित इय वज्रमाणविज्जा
३०
१३ प्र.र.भा. २, पृ. २५७ अत्रैव पृ. २१६ अमुद्रिता
नतसुरेन्द्र ! जिनेन्द्र ! किंकप्पत्तरु रे०
"
जिनशासन अवधारि
जम्मपवित्तिय सिरि.
२५
पार्श्वनाथमनधं,
सिरिवीयराय ! देवाहिदेव ! ३५
१३
९
""
११
अत्रैव. २२७
२३७
19
अमुद्रिता
अत्रैव पृ.
अमुद्रितम्
19
ܐܕ
"
प्रा.
19
२३५
९
स्तो. सं.
१३
99
एतदतिरिक्ता अन्या अपि भविष्यन्ति कृतयः श्रीमतां परं नाऽद्यावधि तदर्शनेनाऽपि बभूव मे दृष्टिसाफल्यम् । जानाना अपि तपागच्छमभ्युदयिनमुपदीकुर्वाणा अपि सोमतिलकसूरिभ्यः सबहुमानं सप्तशती -
(६८)
जैनस्तोत्र सन्दोहे