________________
प्रस्तावना ।
सूच्याख्या अतिवज्रतुण्डनखरा अन्यान्यदेहोर्ध्वगाः कल्लोला इव वारिधेर्दशदिगुद्भूताः प्रसत्रः क्षणात् ॥४०॥
अङ्गारोहणवस्त्रपात्रवलकस्तम्भादनैकादशन्
दृष्ट्वा तान् वसतेर्बहिश्च परितः श्वानौतुसर्पध्वनीन् । श्रुत्वा रौद्रतमान् प्रकम्प्रतनवो भीतेर्भरात् साधवो
ऽन्योऽन्याह्वानपराश्च नालमभवन् स्थातुं प्रनष्टुं तथा ॥४१॥ वस्त्रच्छन्नमुखे घटे प्रथमतः सज्जीकृते श्रीगुरु -
दत्वा हस्तमथाजपद् गतभयो यावत् स तावच्छठः । सर्वाङ्गेऽप्युदितं व्यथा समुदयं हर्तु विषोढुं प्रणि
न्होतुं वाप्यसहस्ततोऽनुगजनानूचे म्रिये भो ! त्रिये ॥४२॥ धिग्मामनात्मज्ञमदीर्घदर्शिनं येनाभिमानादपमानितो गुरुः । क्काणुः कः मेरुः क सरः क्क सागरः काहं हहा कैष च सर्वसिद्धिवित् ॥४३॥
(५९)
भीतः सोऽविकलं निजं विलसितं संहृत्य पीडावशादाकन्दंश्च कर्णश्च तत्र वसतौ गत्वा मुखात्ताङ्गुलिः । ऊंचे ज्ञानवशाद् यदत्र विहितं तत् क्षम्यतां क्षम्यतां
नातो वो विदधामि किञ्चिदशुभं साक्षी जनोऽत्राखिलः ॥ ४४ ॥ निरीक्ष्य दीनं स्वपदोर्विलीनं तं योगिराजं सुसमाधिभाजम् चकार शान्तः प्रभुधर्मघोषः पुण्यप्रभायाश्च बभूव पोषः ॥ ४५॥” प्रायशो ' देवेन्द्र विद्यानन्दधर्मकीर्ति पदाङ्किताः श्रीमतः कृतयः । ताश्चैवम् --- चैत्यवन्दनभाष्यवृत्तिः (सङ्घाचारनाम्नी), यो
Jain Education International
9
For Personal & Private Use Only
www.jainelibrary.org