________________
( ५६ )
जैनस्तोत्र सन्दोहे |
(गा. ९० ), चन्द्रप्रभचरित्रं संस्कृतप्राकृतमयम् (ग्रं. ५३२५ सं. १२६४ विरचितम्, साधुसामाचारी (ग्रं. (प्रं. ) सुदर्शनाचरितं
), विचाररत्नाकरः
प्रश्नोत्तररत्नमालावृत्तिं । ( ग्रं. मन्यन्ते केचित् तद् भ्रान्तिमूलमेव ।
), त्वस्य कृतितया
यै सेरीसास्थाने श्रीपार्श्वनाथस्य प्रासाद एकरात्रिमध्ये व्यन्तरबलान्निष्पादितस्ते श्रीदेवेन्द्रसूरयो नागेन्द्रगच्छीयत्वात् कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यसमकालिकत्वाच्चेतो भिन्नाः ।
(२७) श्रीधर्मघोषसूरिः ।
श्रीदेवेन्द्रसूरिपट्टाम्बरदिवामणिः सुविहितचूडामणिः सूरिवरोऽयं । विभूषयाञ्चक्रे तपागच्छीयं षट्चत्वारिंशत्तमं पट्टम् । एतस्योपदेशामृतपानपीनमनाः पृथ्वीधरः साधुर्यदीघपदनेकशो
१ सारवृत्तिदशाः कर्मग्रन्थदीपास्तमोहराः । तस्य प्रवचनावासे भान्ति प्रेष्ठार्थदर्शकाः ॥
नानास्तवनप्रकरणरत्नानि समुद्धृतानि समयाब्धेः ।
पुरुषोत्तमेन तेनालङ्कृतये शासनस्यासन् ॥ पश्चाशिका सिद्धविचारवाच्या भाष्याणि वृत्तं च सुदर्शनायाः । उपासकानां दिनकृत्य सूत्रवृत्ती च टीकापि च धर्मरत्ने ॥ देवेन्द्राङ्का श्राद्धयामोद्यभङ्गिप्रन्थाद्यन्याप्यस्त्यने कास्य सृष्टिः । एवं नानाप्रन्यसोपानपङ्क्तथा स्वारोहं तन्मुक्तिसौधं व्यधात् सः ॥ - गुर्वावल्यां मुनिसुन्दरसूरिः ।
२. गुरुपर्वक्रमपरिचयार्थमस्य विलोक्यतां पं हंसराजात्मज हीरालाल
मुद्रापितवृत्तिप्रशस्तिः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org