________________
समर्पणम् ।
पू. पा. प्रातःस्मरणीय ! गणधर ! गौतमेन्द्र भूते !
अपश्चित तीर्थ भर्तुर्वद्रमानातिशय समृद्धेः श्रीवर्द्धमानजिनस्य बाह्याभ्यन्तरारातिविजयत्वाद् महावीरस्य शिष्यवर्गाग्रणीर्भवान् मगवजनपदान्तर्गत गौर्वरप्रामे विप्रविद्याविचक्षणस्य द्विजस्य वसुभूतेः शीलालङ्कार धारिण्यां प्रियायां पृथिव्यां प्राच्यामिव दिवाकरः सकलक्षितिमृत्कुलशिरोधार्यपादः शच्यामिव जयन्तः समानन्दिताशेषं विबुधनिकायः, यशोदायामिव पुण्डरीकाक्षः शङ्खचक्रगदापद्मायुपक्षित करः, परिस्फुरज्जन्मजरामरणार्तिजलचरमालाकराले, उन्मीलल्लोलमनो विकल्पसहस्रसलिले, रङ्गत्तुङ्ग तृष्णातरङ्ग भङ्गरेऽनन्तपारे भुबन व्यापिनि संसार समुद्रे निमज्जतां भव्यात्मनां समुद्दिधिर्षया
"
समाससाद जन्म |
आश्वादपि ब्रह्मकर्म निष्णातं समधीतचतुर्दशविद्याकं वेदवेदातस्वपारदश्वानं वहन्तं यज्ञमहात्म्याभिमानं साशङ्क मानसमपि सर्वज्ञ विरुद्ध धारिणं श्रीमहावीरपरिचयाद् विधूतनिःशेषविभ्रमं त्रिपदी
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org