________________
( ३८ )
जैनस्तोत्र सन्दोहे
त्वत्पृष्टौ लग्नो जल्पति स्म, तदवसरे महिपत्र तस्तेन पातितो मारितश्च तत्र पुत्रः पुत्रार्त्या त्वमपि मृता चामुण्डा जाता । पूर्वभववैरामहिषानान् किं मारयसि ? दयां भज, शान्ता भव । साऽऽह बहुलकर्मीऽहं जीववधं त्यक्तुं न शक्नोनि, तर्हि मन्त्रिनाहगृहं त्यज, तथा तथाकृतम्, मन्त्रिणा दृढधर्मरण ७२ जैनविहारा नाहडवस हे प्रभुखाः कारिता कोरण्टकादिषु प्रतिष्ठिताः श्रीदेवसूरिभिः सं. १२५२ वर्षे । मन्त्रिणा यावज्जीवं जिनपूजनाद्यभिग्रहो गृहीतः प्राक् भोजनस्य " उपदेशतरङ्गिणीगतं वृत्तमिदं जनयति भ्रान्ति परं -
" अथो गुरुश्चन्द्रकुलेन्दुदेवकुलादिवासोदितनिर्ममत्वः । समन्तभद्रः श्रुतदिष्टशुद्ध तपस्क्रियः पूर्वगतश्रुतोऽभूत् ||२८|| वृद्धस्ततोऽभूत् किल देवसूरिः शरछते विक्रमतः सपादे (१२५) कोरण्टके यो विधिना प्रतिष्ठां शोधान्नाहमन्त्रि चैत्ये २९
इत्येनन श्रीमुनिसुन्दर सूरिकृत - गुर्वावली गत पद्यद्वयेन 'वाराणसीपरतो गङ्गातटवास्तव्या आरण्यकाः श्रीसामन्तभद्रसूरयो वृद्धाः सिद्धिक्षेत्रे कालकरणाय चलितास्तैर्मार्गे कोरटाग्रामे चैत्यनिवासी पं. देवचन्द्रोऽतीव विद्वान् संविज्ञ औत्सर्गिको निजोपसम्पदाऽनुगृह्य स्वे पदे स्थापितः स वृद्धदेवसूरितस्तत्र नाहडामात्येन देवकुलं कारितं श्री ऋषभबिम्बप्रतिष्ठितं तैः सं विक्रमार्कात् १२५, तथा मेदपाटे देशे आघाटनगरे नाहडराजानं प्रतिभाऽतिशयेन प्रतिबोध्य तत्र नाहडवसहीति देवकुलं कारितं प्रतिष्ठितं सं. १५० " इति भावदेव - सूरिशिष्य वामेल देवकृतांतर्वाच्य प्रान्तगतगुर्वावली स्थोल्लेखेन च नाह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org