________________
(३०)
जैनस्तोत्रसन्दोहे। . पिटर्सनकृततृतीयरिपॉर्टपुस्तकस्य अपेन्डिकसं, ( १५ मे, ३०७ मे ) पृष्ठेऽस्यैव धर्मघोषसरिरिति निर्दिष्टं नाम शाकम्भरीनृपप्रतिबोधकश्च व्यावर्णि । तत्रैव २६२ तमे पृष्ठे सपादलक्षनृपतिसमक्षमनेकवादिनोऽजयत् तत्रभवानिति दर्शितमस्ति ।
श्रीजिनविजयमहाशयसम्पादित 'प्राचीन जैनलेखसंग्रह' द्वितीयविभागान्तर्मुद्रितश्रीज्ञानचन्द्रगुरुविहितविमलवसहिगतप्रशस्तिलेख (लेखाङ्क १३२) प्रान्ते" वादिचन्द्रगुणचन्द्रविजेता भूपतित्रयविबोधविधाता । धर्मसरिरिति नाम पुरासीद् विश्वविश्वविदितो मुनिराजः ॥३९॥"
इत्याद्युल्लेखेनात्रभवतो वादिचन्द्रगुणचन्द्र गादिजे नृत्वं, नृपतित्रयप्रतिबोधकत्वं च समसूचि तेनाऽसाधारणशक्तिसम्पन्नः श्रीमानिति वदने नैव कथमपि कथऋथिकताया अवकाशः ।
कृतिस्त्वस्य मङ्गलस्तोत्र ( श्लो. १५) पार्श्वस्तोत्र (श्लो. १६) मन्तरेण नान्या नयनपथमागता मे । पूज्यपादस्य स्तुतिगर्भितानि रचितानि ३७ कुलकानि श्रीरत्नसिंहसूरिभिरिति ‘जैनगूर्जर कविओ' प्रथमविभागस्य पृ. ७४ दर्शनेनावगम्यते ।
(१४) पाश्चदेवगणिः। चन्द्रकुलकमलषण्डमार्तण्डशीलशीलभद्रसूरिपट्टप्रभावकधनेश्वरसरेः शिष्योऽयम् । सामान्यावस्थायामस्य पार्श्वदेवगणिरिति, सूरिपदानन्तरं च श्रीचन्द्रसूरिरिति नामासीत् । सं ११७१ वर्षे स्वगुरो
। हस्तकाण्डप्रणेता पार्श्वचन्द्रस्त्वितो न भिन्न इतिमुनि श्रीकल्याणविजयमतम् ।
२ उक्तं च गायकवाड ऑरीयेन्टल इन्स्टीटयुटद्वारा मुद्रापित न्यायप्रवेश पञ्जिकाप्रान्ते
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org