________________
प्रस्तावना
( २९ ) वर्षाभिग्रह कुलक ( गद्य ) संवेगामृतपद्धति (प्रा. गा. ११२ ) संवेगामृतपद्धति (सं. लो ४३ ) संवेगरङ्गमाला (गा. ५० ) प्रभृतिप्रकरणप्रणेतुः श्रीरत्नसिंहसूरेर्गुरुश्चेत् त्रयोदशशताब्धेव सत्ता समयोSस्
श्रीमतो गच्छ - गुरु-शिष्यादिपरिचितिं प्रापयति प्रो. पिटर्सनमहाशयस्य पञ्चमपॉर्ट पुस्तकस्य १०९ तमपृष्ठगत कल्पसूत्र कालिका-चार्य कथाप्रतिप्रान्तस्थ उल्लेखः । - तथाहि—
" श्रीराजगच्छमुकुटोपमशीलभद्रसूरेर्विनेयतिलकः किल धर्मसूरिः । दुर्वादिगर्वभरसिंन्धुरसिंहनादः
श्रीविग्रहक्षितिपतेर्दलितप्रसादः ॥ १८ ॥
आनन्द सूरिशिष्य श्री अमरप्रभसूरितः । श्रुत्वोपदेशं कल्पस्य पुस्तिकां नूतनामिमाम् ॥ १९ ॥ उद्यमात् सोमसिंहस्य सपुण्यः पुण्यहेतवे । अलेखयच्छुभायैषा निजमातुर्गुणश्रियः ॥ २० ॥ यावरं धर्मधराधिराजः सेवाकृतां सुकृतिनां वितनोति लक्ष्मीम् । मुनीन्द्रवृन्दैर्विहिताभिमाना तावन्मुदं यच्छतु पुस्तिकाऽसौ ॥२१॥ संवत् १३४४ वर्षे मार्ग सुदि २ खौ सोमसिंहेन लिखापिता ।
१ सिरिरयणसिंहसूरी भावणसिहरम्मि आरुहेऊणं । अप्पाणुमासणं भो ! जपइ जिणसासणे सारं ॥ ५५ ॥ बारसअउणत्ताले ( १२४९ ) वइसाहे सेयपंचमिदिणम्मि | अहिलवानरे विह्नियमिगं अप्पसरणत्थं ॥ ५६ ॥
- आत्मानुशासन कुलके ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org