________________
जैनस्तोत्रसन्दोहे |
( ३८८ )
[ श्रीयशोविजय
॥७४॥
लब्ध्वा भवन्तं विदितं वदान्यं याचेत चिन्तामणिमादृतः कः ? | विधोरिवान महस्विनोऽपि पाषाणभावेन दितं यशोऽस्य ॥ ७१ ॥ अभ्यर्थनीयाऽपि न कामधेनुः प्रसद्य सद्यो ददति त्वयीश ! | इयं पशुर्नाकिमनोधिनोतु पयोभैरैरेव न दानकीर्त्या ॥७२॥ न पाटवं कामघटस्य दाने भिदेलिमस्योपलतः क्षणेन । सदा प्रदानोत्सवकान्तकीर्तिं विहाय तत्त्वां सजतीह को वा ? ॥ ७३ ॥ त्वत्तः प्रसीदन्ति हि कामधेनुकल्पद्रुचिन्तामणिकामकुम्भाः । त्वदप्रसत्तौ च तदप्रसत्तिरिति त्वमेवासि बुधैर्निषेव्यः काय प्रयासेन निषेव्यमाणाश्चिरं नृपाः स्वल्पकृपा भवन्ति । भवांस्तु भक्त्यैव तनोति सर्वमनोरथान् इत्यखिलातिशायी ॥ ७५ ॥ स्वर्गापवर्गार्पणसावधानं त्वां याचते वैषयिकं सुखं कः ? | कल्पद्रुमं को बदरीफलानि याचेत वा चेतनया विहीनः त्वदीयसेवा विहिता शिवार्थं ददाति भोगानपि चानुषङ्गात् । कृषीबलाः शस्यकृते प्रवृत्ताः पलालजालं त्वनुषङ्गसङ्गि ॥७७॥ सितोपला त्वद्वचसा विनिर्जिता तृणं गृहीत्वा वदने पलायिता । क्षणादसङ्कुच्यत हारहूरया ततस्त्र (त्र) पानिर्गतकान्तिपूरया ॥७८॥ रसैर्गिरस्ते नवभिर्मनोरमाः सुधासु दृष्टा बहुधापि षड् रसाः । अतोऽनयोः कः समभावमुच्चरेद् वरेण्यहीनोपमितिर्विडम्बना ॥७९॥ तृणैकजात्येषु यदपसारता विचक्षणैरिक्षुषु दिक्षु गीयते । समग्रसारा तव भारती ततः कथं तदौपम्यकथाप्रथाऽसहा ॥८०॥ भवद्वचःपानकृतां न नाकिनां सुरद्रुमाणां फलभोगनिष्ठता । द्विधाप्यमीषां न ततः प्रवर्तते फलैस्त्रपाभिश्व न भारनम्रता ॥ ८१ ॥
॥७६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org