________________
(३६८ )
अवण रविकणयकंदि कंथेरीकंदय एगवन्नगोखीरपाणिकामिणिसि सुसंपय । वरपंडुरखुरसाणरई जडजोगिहिं सत्तह
नेमिपबंधह होइ नाह ! तह तुह गुणथुत्तह ॥ २४॥ इत्थं भेषजयन्त्रतन्त्रकलितैः सन्मन्त्ररत्नैश्वितां
कृत्वा श्रीमुनिसुन्दरस्तुत ! नुर्ति देल्लुल्लनेतस्तव । लक्ष्मीसागरनामधेय ! करुणाम्भोधे ! युगादिप्रभो ! दुस्थोऽहं शुभसुन्दराङ्घ्रियुगली सेवासुखं प्रार्थये ॥२५॥ इतिश्री युगादिदेवस्तोत्रं संपूर्णम् । मु. रूपसागरलिखितम् ॥
इत्थं •
जैनस्तोत्रसन्दोहे |
अवचूरीः ।
श्वेतार्क मूल, श्वेतरिंगणी मूल, कंथेरी मूल, एकवर्णगोदुग्धेन घर्ष - यित्वा पाने अपत्यप्राप्तिः । श्वेत खुरसाणीआमूलं पार्श्वे स्थितं धारबन्धं करोति ॥
66
,"
Jain Education International
[ श्रीशुभसुन्दर
सुगमम् ॥ २५ ॥
इतिश्रीआदिदेवस्तवस्यावचूरिः ॥ उपाध्यायश्रीभानुचन्द्रगणिशिष्यभक्तिचन्द्रगणिना लिखिता ॥
For Personal & Private Use Only
www.jainelibrary.org