________________
गणिप्रणितः ]
श्रीयुगादिदेवस्तवः |
विहिकयविम्हि अमंततंत महरोगपणासण
हिमवंत मंतिहि नीरपाण तह सूलनिवारण |
उत्तरवारुणिमूल देव ! कज्जलनित्तंजणि
दातरि संठावणे अत्तणि वस तुह कित्तणि ॥ २० ॥
अवचूरिः ।
ॐ ह्रीं ऐं को नमः एषा ब्राह्मी पञ्चांगुली ।
६४४ | ३७ |४२
७१ ६४|५९ ८ १ ६६ ६८ ७० ६७ ७२६५ ४ ९
३ ५ ७ ३९ ४१ ४३
२ ४० ४५ ३८
१४२५३ ४६ ५१
२६ १९ २४ | ४४ २१ ३३२' | ४१४३ | ४८ ५२ २२ २७ ०४० ३८ ४९ ५४ | ४७ ३५ २८ ३३ ८० ७३ ७८ १७ १० १५ ३० ३२ ३४ ७५ ७७ ७९ १२ १४ १६ ॥३१/३६/२९ २६ | ८१७४१३ १८११ |
सिद्धचकयन्त्रस्तु पञ्चमो ज्ञेयः । यन्त्रचतुष्कम् ।
ॐ हिमवतस्योत्तरे पार्श्वे अर्श्वकर्णी महाद्रुमः । तत्रैव शूलमुत्पन्नं तत्रैव निधनं गतं स्वाहा । अनेन उंजनम् । कालापानीयादि क्रियते रोगनिवृत्तिः ॥ अनया गाथया २१ वार पानीयमभिमंत्र्य पाय्यते शूलं याति ॥ उत्तरवारुणीमूलं जिनप्रतिष्ठाञ्जनमे -- कत्र मीलयित्वा नेत्राञ्जने दंष्ट्रामध्यस्थापने च नृपवश्यम् ॥ २० ॥
( ३६५ )
v
ॐ ह्रीँ श्रीँ कीर्तिमुखमन्दिरे स्वाहा ॥ एनं मन्त्रं वार २१ जप्त्वा आस्योपरि हस्तो वाह्यते ।
“ॐ नमो इन्द्रानि अग्नि वज्राग्नि बन्धामि बद्धोऽसि वैश्वानर !. कांजिक-
मा चल मा क्रम ठः ठः ठः स्वाहा || वार २१ अथवा ७ मिभमंत्रय धारावटी दीयते अग्निस्तम्भः ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org