________________
AAAAAAAAone
गणिप्रणितः] श्रीयुगादिदेवस्तवः। (३६३) अटुत्तर सय लूणखंड हणुमंतिभिमंतिअ
हवणि समय अरिजुंतु जाय तुह नाह ! सरंतिअ ॥१६॥ गवरीपुत्तयमंतजोगि तह मूसगपंती
रविदिण दूरि पलाइ झत्ति तिवलदि खायंती । अंजणिनंदणमंति लग्गि तक्खिणि पुण गच्छह हर हरमंतिण वुट्टिहाणि वच्छह जण इच्छह ॥१७॥
अवचूरिः। तोरी आज्ञा फुरइ " चच्चररजो रिपुवाम ७ पदधूली श्मशानभूतिं सम्मील्य श्यामांशुके पोडलिका अनुभूतनिम्बे बन्धः । अर्युच्चाटः ॥ “ ॐ लंका महिधर हरइ हणुओ इम भणइ हुं बिहुं तस माणसह जो जलि होम करेइ स्थाले लवणखंडे नारीनाम लिखित्वा उपरि जलेन भाजनमापूर्य १०८ लवणखण्डानि करे कृत्वा एनं लोकं भणित्वा शत्रुनाम मनसि संचित्य होमः क्रियते द्विषत्सानुकूलो भवति । दृष्टप्रत्ययः ॥ १६ ॥
“ गवरीपुत्त विनायक वाहण, तसु चंडिआ मूसे साहण । अलुपटपाटि, एह भुई छोडी अवर भूई काटि ॥" अनया गाथया ६४ अभिमंत्र्य तिलपट्टी मूषकागमनस्थाने रवी मुच्यते तदुपद्रवो न भवति । “ॐ नमो हनुमंताय अंजणापुत्र बालब्रह्मचारित्रणाय काचा लागि छिन्नि २ कट्टय २ स्वाहा ॥" वार २१ तैलमभिमंत्र्य जले मुक्त्वा चीर्यते । लागिचीरणमन्त्रः "ॐ हरहुंहः हृतांशुके १०८ । यत्सत्यं त्रिषु लोकेषु० " ॐ सच्चं भासइ • अरिहा सच्चं भासेइ केवली भयवं । एएण सच्चवाएण एअं निमित्तं मा विभचरउ स्वाहा' वार ७ “ ॐ ह्री" वस्त्रप्रान्ते लिखित्वा अनेनैव मन्त्रेण अक्षरद्वयरूपेणाभिमन्त्र्यते वस्त्रम् ॥ १७ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org