________________
विरहितम् ]
श्रीयुग। दिजिनस्तवनम् ।
[ १११ ] श्रीशुभसुन्दरगणिमणीतः यन्त्रमन्त्रभेषजादिगर्भितः
श्रीयुगादिदेवस्तवः ।
Jain Education International
जय सुरअसुर नरिंदविंदवंदि अपयपंकय !
जय देउलापुरवयंस ! सेवयकय संपय ! | किंपुणुभूअ सुमंततंति तुह जगआणंदण !
श्रुत्त करि बहुभत्तित्त मरुदेवीनंदण ! ॥ १ ॥ हरदह अंचलरत्तवायरुअनासणतप्पर !
सूईभाइणि नीरजोगि कोइलवरवीर । डाइणि साइणि खित्तवाल नरसोसिअसारा
कालमंति झत्ति हुंति आरुग्गसरीरा ॥ २ ॥ अवचूरिः । कियदनुभूतमन्त्रयन्त्रैः स्तोत्रं करिष्ये ॥ १ ॥
66
ॐ नमो कोइलवीर ! अंचलवाय छिन्नउ, कोइलवीर ! रत्तवाय छिन्नउ, कोइल्लवीर ! हलिद्रउ छिन्नउ इणि मंत्रि न जाइ तु श्रीअजयपाल चक्रवर्त्ति वहुनी साडी चूकइ
"C
अनेन मन्त्रेण सूचीद्वयं करसम्पुटे लात्वा ३०८ नीरेण प्रक्षाल्य भाजने । तद्भाजनं च गुरुकथितस्थाने स्थाप्यं हरिद्रवायनिवृत्तिः । अञ्चलवाये पुनर्दर्भेण उञ्ज्यते । ॐ नमो कालुआ काल ! श्रीमहादेव तणउं प्रजाल, पंगि कोरु माथइ झाल, लिउ नाम फेडउं ठाम बाप ! वीरकालू ! तोरी शक्ति फुरु मोरी चाड सरु पूर्व दश सहस्राणि गुणयित्वा रक्तचन्दनगुग्गुल कष्णवीरपुष्पैः १०८ होमं कृत्वा रक्तचन्दनेन इमं मन्त्रं विलिख्य कण्ठे ध्रियते शेषं गुरुगम्यम् । शाकिन्यादिदोषनाशः ॥ २॥
""
23
99
( ३५३ )
For Personal & Private Use Only
www.jainelibrary.org