SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ ( ३२४ ) जैनस्तोत्रसन्दोहे सिज्जंभवं गणहरं जिणपडिमादंसणेण पडिबुद्धं । मणयपियरं दसकालियरस निज्जूहगं वंदे ॥ १५६ ।। चउदसपुव्विस्स नमो जसभदस्सासि जस्स दो सीसा । संभूयविजयनामा थेरे तह भदबाहू य ॥ १५७ ॥ दसकपव्ववहारा निज्जूढा जेण नवमपुव्वाओ । वंदामि भदबाहुं तमपच्छिम सयलसुयनाणिं ॥ १५८ ॥ अवचूरिः । अहं शय्यंभवं गणधरं वन्दे । कथम्भूतं शय्यम्भवम् ? जिनप्रतिमादर्शनेन प्रतिबुद्धम् । पुनः कथम्भूतम् ? मनकपितरम्, कथम्भूतम् ? देशवैका लिकस्य निर्व्यूहकम् ॥ १५६ ॥ पुनः [ श्रीधर्मघोष अहं यशोभद्रसूरेः गणधरस्य चतुर्दशपूर्विणो नमामि । यस्य यशोभद्रस्य द्वौ शिष्यौ एकः सम्भूतिविजयनामा, द्वितीयः स्थविरः भद्रबाहुः || १५७ ॥ तं भद्रबाहुं अपश्चिमसकलश्रुतज्ञानिनं वन्दे । येन भद्रबाहुना अर्थ. હૂ શુષ્યભવ ગણધર વાંદઉં, કિસિઉ છઇ શષ્યભવ? જીન-શ્રીશાંતિનાથની પ્રતિમા દેખી પ્રતિષેાધ પામિઉ છઇ, વલી ક્રિસિઉ છઈ ? મનક ચેલાનક પિતા છઇ, વલી ક્રિસિઉ છઇ ? દશવૈકાલિક તણ કાઢણહાર ઇ, અપર–ખીન ગ્રંથતણઉ સખેપિઇ દશવૈકાલિક ગ્રંથતણ કરણહાર ६४ ॥१५६॥ હૂં ચશે।ભદ્રસૂરિ ગણધર ચઉપૂર્વધર રહઇ નમાઁ, જેહના મિ ચેલા છઇ, એક સભૂતિવિજય ઈસિÙ નામિઇ, તથા—તિમ ખીજઉ શિવર શરૂમાહુ ।૧પા હૂ· અપશ્ચિમ-છેહિલઉ સકલ મ્રુતજ્ઞાની ભદ્રખાહુ વાંદઉં ઇ ભદ્રખાહુ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy