________________
सूरिविरचितः] श्रीऋषिमण्डलस्तवः (३२३ )
जस्स य अभिनिक्खमणे चोरा संवेगमागया खिप्पं । तेणं सह पव्वइआ जंबूं वंदामि अणगारं ॥ १५२ ॥ सिंहत्ता निक्खंतो सीहत्ता चेव विहरिओ भयवं । जंबू पवरमुणिवरो वरनाणचरित्तसंपन्नो ॥ १५३ ॥ जो नवजुव्वणपसरे वियलियकंदप्पदप्पमाहप्पो । सो जंबू परमरिसी अपच्छिमो केवली जाओ ॥ १५४ ॥ सिरिजंबुदंसणेणं पडिबुद्धो परिव्वुडो परिजणेणं । गुणमणिपभवो पभवो चउदसपुवी दिसउ भदं ॥ १५५ ॥
अवचूरिः।
स जम्बूः परमऋषिः अपश्चिमकेवलज्ञानी जयतु । यो जम्बूस्वामो नवयोवनप्रसरे विगलितकन्दर्पदर्पमहात्म्यः ॥१५॥
प्रभवनामा गणधरश्चतुर्दशपूर्वधरः भद्रं दिशतु । यः प्रभवः श्रीजम्बुदर्शनेन परिजनेन परिवृतः प्रतिबुद्धः। कथम्भूतः प्रभवः गुणमणिप्रभवः ॥ १५५ ॥
अथ.
જે જંબુસ્વામી પરમ ઋષીર અપશ્ચિમ હિલઉ કેવલજ્ઞાની જયવંત વર્ત, જે નવયવનનઇ પ્રસરિ વિગલિત-ગલિ કંદર્પન જૈ દર્પ તેહનઉં મહાભ્ય–પ્રભાવ છઈ ૧૫૪ . પ્રભવનામાં ગણધર ચઉદપૂર્વઘર ભદ્ર-કલ્યાણ ઉપદિશ6.
જે પ્રભવ જંબુકમારનઈ દર્શનિ પરિવાર પરિવરિ પ્રતિબંધિક–પ્રતિબોધ પામિe, કિસિક છઈ પ્રભવ? ગુણરૂપિયાં મણિ તેહનઉ પ્રભવ-ઉત્પત્તિ સ્થાનક છઈ ૧૫પા
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org