________________
सूरित्रणीतः] श्रीऋषिमण्डलस्तवः (३०१ )
चालणगंठि व भयवं समंतओ सो कओ य कीडाहिं। घोरं सरीरवियणं तहवि हु अहिसासए धीरो ॥ ९० ॥ अड्ढाइज्जेहि राइंदिएहिं पत्तं चिलाइपुत्तेणं । देविंदामरभवणं अच्छरगणसंकुलं रम्मं ।। ९१ ॥ दट्ठण समणमणहं सरित्तु जाइं भवविरत्तमणो । अणुचरियं मियचरियं मुक्खं पत्तो मियापुत्तो ॥ ९२ ॥ सुच्चा बहुपंडिय एगपंडिओ दटुमिच्छइ तुमं ति। जाइं सरित्तु बुद्धो सिद्धो तह इंदनागमुणी ॥ ९३ ॥
अवचूरिः। उपशमविवेकसंवरपदचिन्तनवज्रदलितपापगिरिः । किं कृत्वा ? उपसर्गान् सहित्वा ॥४९॥
मृगापुत्रः मृगवत् एकाकित्वेन वनादौ अनुचर्य-मासिकानशनेन मोक्ष प्राप्तः, कथम्भूतः ? अनघं-निःपापं श्रमणं दृष्टा जाति स्मृत्वापूर्वभवं स्मृत्वा भवविरक्तमनाः चारित्रं जग्राह ॥१२॥
तथा इन्द्रनागमुनिः सिद्धः । यः इन्द्रनागमुनिः इति श्रुत्वा
मथ.
દલિત-દલિલ ચૂર્ણ કીધઉ પાપરૂપિલ ગિરિ પર્વત છઈ. કિસિઉં કરી નઈ ? ઉપસર્ગ કીડીનઉ સહીનઇ ૮૯
મૃગાપુત્ર મૃગ-હિરણની પરિઈ વનિ એકાઉ હંઇ માસ દિન અનશન પાલી મોક્ષ પામિર્ક. કિસિઉ છ મૃગાપુત્ર ? અનધ–નિઃપાપ શ્રમણમહાત્મા દેખી જાતિસ્મરણ પામિઉ ભવ-સંસારનઈ વિષઈ વિરમિઉ હતe દીક્ષા લીધી. I૯૨
તથા–તિમ ઈન્દ્રનાગ ઈસિઈ નામિઈ મુનિ-મહાત્મા સિદ્ધઉં, જે
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org