SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ सूरित्रणीतः] श्रीऋषिमण्डलस्तवः (३०१ ) चालणगंठि व भयवं समंतओ सो कओ य कीडाहिं। घोरं सरीरवियणं तहवि हु अहिसासए धीरो ॥ ९० ॥ अड्ढाइज्जेहि राइंदिएहिं पत्तं चिलाइपुत्तेणं । देविंदामरभवणं अच्छरगणसंकुलं रम्मं ।। ९१ ॥ दट्ठण समणमणहं सरित्तु जाइं भवविरत्तमणो । अणुचरियं मियचरियं मुक्खं पत्तो मियापुत्तो ॥ ९२ ॥ सुच्चा बहुपंडिय एगपंडिओ दटुमिच्छइ तुमं ति। जाइं सरित्तु बुद्धो सिद्धो तह इंदनागमुणी ॥ ९३ ॥ अवचूरिः। उपशमविवेकसंवरपदचिन्तनवज्रदलितपापगिरिः । किं कृत्वा ? उपसर्गान् सहित्वा ॥४९॥ मृगापुत्रः मृगवत् एकाकित्वेन वनादौ अनुचर्य-मासिकानशनेन मोक्ष प्राप्तः, कथम्भूतः ? अनघं-निःपापं श्रमणं दृष्टा जाति स्मृत्वापूर्वभवं स्मृत्वा भवविरक्तमनाः चारित्रं जग्राह ॥१२॥ तथा इन्द्रनागमुनिः सिद्धः । यः इन्द्रनागमुनिः इति श्रुत्वा मथ. દલિત-દલિલ ચૂર્ણ કીધઉ પાપરૂપિલ ગિરિ પર્વત છઈ. કિસિઉં કરી નઈ ? ઉપસર્ગ કીડીનઉ સહીનઇ ૮૯ મૃગાપુત્ર મૃગ-હિરણની પરિઈ વનિ એકાઉ હંઇ માસ દિન અનશન પાલી મોક્ષ પામિર્ક. કિસિઉ છ મૃગાપુત્ર ? અનધ–નિઃપાપ શ્રમણમહાત્મા દેખી જાતિસ્મરણ પામિઉ ભવ-સંસારનઈ વિષઈ વિરમિઉ હતe દીક્ષા લીધી. I૯૨ તથા–તિમ ઈન્દ્રનાગ ઈસિઈ નામિઈ મુનિ-મહાત્મા સિદ્ધઉં, જે Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy