________________
( ३०० )
जैनस्तोत्रसन्दोहे
निष्फोडियाणि दुन्निवि सीसावेढेण जस्स अच्छीणि । नय संजमा चलिओ मेयज्जो मंदरगिरि व्व ॥ ८६ ॥ नवपुव्वी जो कुंचगमवराहिणमवि दाइ नाइक्खे | तं नियजियनिरविक्खं नमामि मेअज्ज अंतगडं ॥ ८७ ॥ अभिरूढो वंसग्गे मुणिपवरे दट्टु केवलं पत्तो ।
जो गिहिवेसधरो विहु तमिलापुत्तं नम॑सामि ॥ ८८ ॥ उवसमविवेगसंवरपयचिंतणवज्जदलियपावगिरी ।
सोदुवसग्गं पत्तो चिलाइ पुत्तो सहस्सारे ॥ ८९ ॥
[ श्रीधर्मघोष
अवचूरिः ।
पूर्वज्ञाता अपराधिनमपि क्रौञ्चं सुवर्णकारस्य दयया नाचरव्यौ | कथम्भूतं मेतार्थम् ? निजजीवितनिरपेक्षम् । पुनः कथम्भूतम् ? अन्तकृतम् ॥८७॥
अहं तं इलापुत्रं नमस्करोमि । यो गृहस्थवेषधरोऽपि वंशाग्रे अभिरूढः सन् मुनिप्रवरं दृष्ट्वा केवलज्ञानं प्राप्तः ॥८८॥
चिलातीपुत्रः सहस्रारनामानं अष्टमदेवलोकं प्राप्तः, कथम्भूतः ?
अर्थ.
પણા જીવિતન" વિષર્ણ નિરપક્ષ-વાંારહિત છઇ. વલી કિસિઉ છઈ મૈતાય ? અંતગડ કેવલી છઇ ૫૮૭માં
હૂં તે ઇલાપુત્ર નમસ્કરઉં, જે ગૃહસ્થનઉ વેષ ધરતઉ વાંસનઈ અગ્નિ ચડિયાં દ્યૂતાં મુનિપ્રવર દેખા-મુનીશ્વર દેખા કેવળજ્ઞાન પામિઉ તા
ચિલાતીપુત્ર સહસ્રાર દેવલેાક-આઠમઉ દેવલાક પામિ, ક્રિસિઉ છઈ ચિલાતી પુત્ર ? ઉપશમ-વિવેક-સ્વર પદચિ’તન તેહુજ ભણવારૂપ વા તીઇ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org