SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ ( ३०० ) जैनस्तोत्रसन्दोहे निष्फोडियाणि दुन्निवि सीसावेढेण जस्स अच्छीणि । नय संजमा चलिओ मेयज्जो मंदरगिरि व्व ॥ ८६ ॥ नवपुव्वी जो कुंचगमवराहिणमवि दाइ नाइक्खे | तं नियजियनिरविक्खं नमामि मेअज्ज अंतगडं ॥ ८७ ॥ अभिरूढो वंसग्गे मुणिपवरे दट्टु केवलं पत्तो । जो गिहिवेसधरो विहु तमिलापुत्तं नम॑सामि ॥ ८८ ॥ उवसमविवेगसंवरपयचिंतणवज्जदलियपावगिरी । सोदुवसग्गं पत्तो चिलाइ पुत्तो सहस्सारे ॥ ८९ ॥ [ श्रीधर्मघोष अवचूरिः । पूर्वज्ञाता अपराधिनमपि क्रौञ्चं सुवर्णकारस्य दयया नाचरव्यौ | कथम्भूतं मेतार्थम् ? निजजीवितनिरपेक्षम् । पुनः कथम्भूतम् ? अन्तकृतम् ॥८७॥ अहं तं इलापुत्रं नमस्करोमि । यो गृहस्थवेषधरोऽपि वंशाग्रे अभिरूढः सन् मुनिप्रवरं दृष्ट्वा केवलज्ञानं प्राप्तः ॥८८॥ चिलातीपुत्रः सहस्रारनामानं अष्टमदेवलोकं प्राप्तः, कथम्भूतः ? अर्थ. પણા જીવિતન" વિષર્ણ નિરપક્ષ-વાંારહિત છઇ. વલી કિસિઉ છઈ મૈતાય ? અંતગડ કેવલી છઇ ૫૮૭માં હૂં તે ઇલાપુત્ર નમસ્કરઉં, જે ગૃહસ્થનઉ વેષ ધરતઉ વાંસનઈ અગ્નિ ચડિયાં દ્યૂતાં મુનિપ્રવર દેખા-મુનીશ્વર દેખા કેવળજ્ઞાન પામિઉ તા ચિલાતીપુત્ર સહસ્રાર દેવલેાક-આઠમઉ દેવલાક પામિ, ક્રિસિઉ છઈ ચિલાતી પુત્ર ? ઉપશમ-વિવેક-સ્વર પદચિ’તન તેહુજ ભણવારૂપ વા તીઇ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy